SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 25-031500र - COUNCCCCCCCCES 307 वाह्यदृष्टिप्रचारेषु, मुक्तेिषु महात्मनः। अन्तरेवावज्ञासन्ते, स्फुटाः सर्वाः समृध्यः ॥ १ ॥ महात्मनः स्वरूपपररूपन्नेदज्ञानपूर्वकशुखात्मानुजवलीनाः सर्वसमृद्ध्यः स्फुटाः प्रकटा अन्तरेव 3 |स्वरूपमध्ये एवावजासन्ते, यतः स्वरूपानन्दमयोऽहं, निमलाखएमसर्वप्रकाशकज्ञानवानहम् , इन्चन्त्रचयादि समृघ्य औपचारिका अदयानन्तपर्यायसम्पत्त्या सम्पन्नोऽहम् , इति स्वसत्ताझानोपयुक्तस्य । स्वात्मनि अवतासन्ते, केषु कीदृशेषु सत्सु ? वाह्यदृष्टिप्रचारेषु मुजितेषु सत्सु वाह्या दृष्टिः विषयसंचा-131 रात्मिका तस्या विस्तारास्तेषु रोधितेषु सत्सु, न हीनिध्यप्रचारैश्चपलोपयोगैरात्मनोऽज्यन्तराऽमूर्त्ता कर्मावृता स्वसत्ता सम्पद् ज्ञायते, रोधित विन्धियचापट्ये स्थिरप्रगुणचेतनोपयोगैः कर्ममलपटलावगुणिमताऽप्यात्मसम्पद् ज्ञायत इति ॥ समाधिनन्दनं धैर्य-दम्नोलिः समताशची । ज्ञान महाविमानं च, वासवश्रीरियं मुनेः ॥ ५॥ | मुनेः स्वरूपज्ञानानुनवलीनस्य इयं वासवस्य श्रीः शोना (लक्ष्मीः) वर्तते---ध्यानध्यातृध्येयैकत्वेन है निर्विकल्पानन्दरूपः समाधिः तदेव नन्दनं वनं, हरेर्नन्दनवनक्रीमा सुखायोक्ता साधोश्च समाधिक्रीमा ६ सुखाय । मुनेः धैर्य वीर्यमकम्पता औदयिकनावनाकुब्धतासवणं तदेव दम्लोलिः वज्रम् , समतैव 8 शची स्वधर्मपत्नी, ज्ञानं सर्वावबोधकरं तदेव महाविमानमित्यादिसम्पत्परिवृतो मुनिर्वनीव जासते । _ विस्तारितक्रियाज्ञान-चर्मबत्रो निवारयन् । मोहम्खेवमहावृष्टिं, चक्रवर्ती न किं मुनिः ॥ ३॥ 25-05 उ०२४/ ___ Jain Education international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy