SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ **A*S SACR HELIOCESIUS 435 खोऽब्रवीत्-"राज्यादिकं सर्व त्यक्तं चेत्तदाऽदः किं संचिनोषि?" । इति श्रुत्वा करकएफुर्यदा नावदतदा विमुखर्षि नमिः साधुरन्यधात्-त्यक्तराज्यादिकार्योऽपि निर्ग्रन्थोऽपि जवान् स्वयमन्यदोष-13 दणलक्षणं कार्य करोति तदिदानी निस्सङ्गस्य नोचितं" । तच्छ्रुत्वा नमि प्रति गतऽर्गतिनग्गतिरित्यूचे-15 "हे मुने! यदि सर्व विहाय मोक्षायोद्यसि तदा किमर्थमन्यस्य वृथा निन्दां वितनुषे ?" । अथ कर-18 | कण्डुः प्राह-"मोक्षकाटिप्वहितं वारयन् साधुनिन्दकः कथं कथ्यते ? यतः-- | या रोषात् परदोषोक्तिः, सा निन्दा खलु कथ्यते । सा तु कस्यापि नो कार्या, मोहमार्गानुसारिभिः ॥१॥ | हितबुझ्या तु या शिक्षा, सा निन्दा नाभिधीयते । अत एव च साऽन्यस्य, कुप्यतोऽपि प्रदीयते ॥२॥ आगमेऽप्युक्तं चरुसउ वा परो मा वा, विसं वा परिअत्त । नासिवा हिया नासा, सपरकगुणकारिया ॥१॥" इति श्रीकरकण्डुसाधुना इमामनुशास्तिमुदितां ते त्रयोऽप्यङ्गीचक्रः । करकएकुसाधुना कण्डूयनोपकरणं त्रिविधत्रिविधेन मुक्तं, साधुत्वं स्वीकृतं, तदा कण्डूयनेन देहसत्कारो न विधेयः । विमुखो दध्यौ-"मया साधूनूय कण्डूयनं वीदय स दूषितः, नेदमुचितमद्यप्रति, शाम्यमेव ममास्तु" । छ | | सर्वेऽपि स्वस्वजपनं शाम्यरहितमनई मत्वा विशेषेण शाम्यपरा बनवुः । ततो यथारुचि विजहुः । ततः सहैव केवलं प्रापुः ॥ OSS Jain Education International 2010-12 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy