________________
**A*S
SACR
HELIOCESIUS
435 खोऽब्रवीत्-"राज्यादिकं सर्व त्यक्तं चेत्तदाऽदः किं संचिनोषि?" । इति श्रुत्वा करकएफुर्यदा नावदतदा विमुखर्षि नमिः साधुरन्यधात्-त्यक्तराज्यादिकार्योऽपि निर्ग्रन्थोऽपि जवान् स्वयमन्यदोष-13 दणलक्षणं कार्य करोति तदिदानी निस्सङ्गस्य नोचितं" । तच्छ्रुत्वा नमि प्रति गतऽर्गतिनग्गतिरित्यूचे-15 "हे मुने! यदि सर्व विहाय मोक्षायोद्यसि तदा किमर्थमन्यस्य वृथा निन्दां वितनुषे ?" । अथ कर-18 | कण्डुः प्राह-"मोक्षकाटिप्वहितं वारयन् साधुनिन्दकः कथं कथ्यते ? यतः-- | या रोषात् परदोषोक्तिः, सा निन्दा खलु कथ्यते । सा तु कस्यापि नो कार्या, मोहमार्गानुसारिभिः ॥१॥ | हितबुझ्या तु या शिक्षा, सा निन्दा नाभिधीयते । अत एव च साऽन्यस्य, कुप्यतोऽपि प्रदीयते ॥२॥
आगमेऽप्युक्तं चरुसउ वा परो मा वा, विसं वा परिअत्त । नासिवा हिया नासा, सपरकगुणकारिया ॥१॥"
इति श्रीकरकण्डुसाधुना इमामनुशास्तिमुदितां ते त्रयोऽप्यङ्गीचक्रः । करकएकुसाधुना कण्डूयनोपकरणं त्रिविधत्रिविधेन मुक्तं, साधुत्वं स्वीकृतं, तदा कण्डूयनेन देहसत्कारो न विधेयः । विमुखो दध्यौ-"मया साधूनूय कण्डूयनं वीदय स दूषितः, नेदमुचितमद्यप्रति, शाम्यमेव ममास्तु" । छ | | सर्वेऽपि स्वस्वजपनं शाम्यरहितमनई मत्वा विशेषेण शाम्यपरा बनवुः । ततो यथारुचि विजहुः । ततः सहैव केवलं प्रापुः ॥
OSS
Jain Education International 2010-12
For Private & Personal use only
www.jainelibrary.org