SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. 436 इति प्रत्येकबुझानां, चतुर्णा शमशाखिनाम् । संप्रदायानुसारेण, चरितं कीर्तितं बघु ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले एकोन पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३४ए। स्तंज. ॥१०॥ ॥ पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥ अथ चतुर्थप्रत्येकबुचमाहअथ नग्गतिसंज्ञस्य, संबुस्याम्रपादपात् । तुर्यप्रत्येकबुझ्धस्य, कथां वक्ष्यामि तद्यथा ॥१॥ IPI गान्धारदेशे सिंहरथो जूपः । तस्यैकदा उपायने वक्रशिक्षितौ धौ वर्णनीयौ तुरगौ समायातौ । तम-15 18|तिपरीक्षार्थमेकमश्वमारुह्य नूपः केलिं गतः । सोऽश्वः सिन्धुपूरवत गवन् पादश योजनान्यतिगतः ।। 4 महारण्ये नृपो नीतः । नृपस्तस्य वदगामाकृष्याकृष्य निर्विलो यत्रामुचत् तत्रैव सोऽपि तस्थौ । तं क्वापि द्रुमे || बदा फलैः प्राणवृत्तिं व्यधात् । रात्रिवासायैकं गिरिमारूढः । एक सप्तमिक मन्दिरं प्रेक्ष्य तन्मध्ये || प्रविष्टः । तत्रैकां मृगेक्षणामजादीत् । लाऽपि शीघ्रमुचायासनं ददौ । ततो जूपेन पृष्टा-“हे सुजगे! ! त्वं काऽसि ? एकाकिनी कथमत्र तिष्ठसि ?" । सा पाह-"अत्र गान्धर्व विवाहेन पूर्व मामुघह, पश्चा-181 त्तान्तं सर्व वक्ष्ये" । इति श्रुत्वा स तामुमुवाह । ततः सा स्वां वार्ता जगौ ॥२०३॥ Jain Education International 2010_0512 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy