SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 हे नृप ! अत्रैव रते क्षतिप्रतिष्ठपुरे जितशत्रुर्भूपः । स चान्यदा चित्रसजां कर्तुकामश्चित्रकारानाहूयैवमवोचत् - " युष्माकं यावन्ति गृहाणि स्युः तावन्मितैर्नागैरियं सना चित्रयितव्या" । तैस्तथा कृतं । तन्मध्ये एको वृद्धश्चित्रकारोऽसहायः । तस्यैका पुत्री कनकमञ्जरी नाम । सा प्रत्यहं सजायां गत्वा पितुक्तमदात् । सोऽपि जक्तं वीक्ष्य नित्यं बहिर्भुवं गछति । श्रन्येद्युक्तमादाय राजमार्गे साऽऽगता तावद्भूपस्याश्ववारं द्रुतगतिकारकं दृष्ट्वा जीता प्रणष्टा सज्जायामगात् । अत्रान्तरे सनां प्रष्टुं नूपस्तत्रायातः, स कुट्टिमचित्रितं के कि पिछमादातुं करमञ्जसा चिक्षेप । तत्पितुं करे नागात् । करजङ्गोऽजायत । तं विलक्षं वीक्ष्य सविलासं विहस्य सोचे- "अधुना मञ्चकश्चतुर्जिः पादैः पूर्णोऽभूत्" । नृपः पप्रल – 'कथं ?' । निर्बन्धेन पृष्टा प्राह श्रद्य चतुष्पथे वाहं शीघ्रं वाहयन्तं मर्त्यमेकंमप्राक्षम् स प्रथमो मूर्खः, स खट्टा यामाद्यः पादः । यतः राजमार्गों हि बालस्त्री - वृद्धाद्यैः संकुलो जवेत् । 'तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ १ ॥ द्वितीयस्तु नृपोऽविज्ञातपर वेदनोऽन्येषां यूनां तुल्यं जागं चित्रयितुं दुःस्थनिष्पुत्रस्य मम पितुरदात् सः। तृतीयो मत्पिता, यतो यदाहं जोजनमानयामि तदैव देहचिन्तायै स गच्छति, न च पूर्व न वा पश्चात् । चतुर्थस्तु जवान्, यतः कुट्टिमे केकी कथं जवति ? श्रतः स तुर्यः पादः” । इत्यादिवाक्यानि सत्यानि मत्वा भूपो दध्यौ - "एनां पाणौ कृत्वा स्वं जनुः सफलं करोमि । ततो नृपाज्ञया मन्त्रिणा तत्पिताऽन्यर्थितः, हृष्टश्चित्रकृत् नृपाय स्वपुत्र ददौ । अथान्यदा स्ववारकदिने दास्या समं राज्ञो For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy