________________
॥२०॥
438 उपदेशप्रा. वासवेश्मनि साऽऽययौ । भूपे सुप्ते पूर्वसंकेतिता दासी तामेवं जगौ-“हे स्वामिनि ! त्वमञ्जतामेकां है स्तंज. २४
कथां ब्रूहि" । सा प्रोचे-"राझि निजाणे कथयिष्यामि" । नृपोऽपि तपाश्रवणलालसोऽलिकनिया सुष्वाप । ततः सा तामवदत्
एकत्र देवकुले एककरोच्छ्रये चतुर्हस्तमितं देवं पाषाणमयमेक इज्यो न्यधत्त" । इति श्रुत्वा दास्या है। पृष्टम्-"एकहस्ते सुरगृहे चतुर्हस्तः सुरः कथं मातीति संशयं निन्धि" । देवी माह-"अधुना निजा
याति, कट्ये वक्ष्यामि" । ततो वितीयेऽपि दिने तदर्थश्रवणार्थ तस्या एव वारकमदात् । तथैव राशि 81 द सुप्ते दास्या पृष्टा तजुत्तरमवदत्-"देवः चतुर्जुजः सोऽजूतू, न तु तन्मानधनः" । अथान्यामाख्याहीति |
तयोदिता राझी जगौRI "क्वापि वने रक्ताशोकद्रुमोऽनवत् शाखाशताकुलस्यापि तस्य बाया नाजवत्" । साऽऽह "कथंडू
तस्य वाया नाजवत्?" । राझी आख्यत्-"तन्याकुलाऽस्मि, कट्ये वदयामि" । भूपस्तृतीयेऽह्नि तस्यै ।। ददौ वारकं । प्राग्वदास्या पृष्टा सा प्रोचे-तस्य तरोगया कूपेऽधस्तादजूत् , ऊर्ध्वं तु नाजूत” । ईदृशै-3 राख्यानैः षण्मासान् यावत्सा नृपं व्यामोहयत् । तेनान्या राइयः कुपितास्तस्याश्विाणि मार्गयन्ति । अथ सा प्रत्यहमेकान्तेऽपवरकं पिधाय स्वमूलवस्त्राणि परिधाय वस्त्रपा नृपार्पिता मुक्त्वाऽऽत्मानं ।
॥१०॥ निन्दति-"रे जीव ! मा मदं कार्षीः, शधिगौरवं मा विधाः, नृपः कदाचित्स्वगृहतः कुत्सिताङ्गी 151 शुनीमिव निष्कासयिष्यति, अतोऽहङ्कारं मा कुरु" । इति तच्चेष्टितं वीक्ष्यान्या राइयो नृपं प्राह
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org