SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ 438 उपदेशप्रा. वासवेश्मनि साऽऽययौ । भूपे सुप्ते पूर्वसंकेतिता दासी तामेवं जगौ-“हे स्वामिनि ! त्वमञ्जतामेकां है स्तंज. २४ कथां ब्रूहि" । सा प्रोचे-"राझि निजाणे कथयिष्यामि" । नृपोऽपि तपाश्रवणलालसोऽलिकनिया सुष्वाप । ततः सा तामवदत् एकत्र देवकुले एककरोच्छ्रये चतुर्हस्तमितं देवं पाषाणमयमेक इज्यो न्यधत्त" । इति श्रुत्वा दास्या है। पृष्टम्-"एकहस्ते सुरगृहे चतुर्हस्तः सुरः कथं मातीति संशयं निन्धि" । देवी माह-"अधुना निजा याति, कट्ये वक्ष्यामि" । ततो वितीयेऽपि दिने तदर्थश्रवणार्थ तस्या एव वारकमदात् । तथैव राशि 81 द सुप्ते दास्या पृष्टा तजुत्तरमवदत्-"देवः चतुर्जुजः सोऽजूतू, न तु तन्मानधनः" । अथान्यामाख्याहीति | तयोदिता राझी जगौRI "क्वापि वने रक्ताशोकद्रुमोऽनवत् शाखाशताकुलस्यापि तस्य बाया नाजवत्" । साऽऽह "कथंडू तस्य वाया नाजवत्?" । राझी आख्यत्-"तन्याकुलाऽस्मि, कट्ये वदयामि" । भूपस्तृतीयेऽह्नि तस्यै ।। ददौ वारकं । प्राग्वदास्या पृष्टा सा प्रोचे-तस्य तरोगया कूपेऽधस्तादजूत् , ऊर्ध्वं तु नाजूत” । ईदृशै-3 राख्यानैः षण्मासान् यावत्सा नृपं व्यामोहयत् । तेनान्या राइयः कुपितास्तस्याश्विाणि मार्गयन्ति । अथ सा प्रत्यहमेकान्तेऽपवरकं पिधाय स्वमूलवस्त्राणि परिधाय वस्त्रपा नृपार्पिता मुक्त्वाऽऽत्मानं । ॥१०॥ निन्दति-"रे जीव ! मा मदं कार्षीः, शधिगौरवं मा विधाः, नृपः कदाचित्स्वगृहतः कुत्सिताङ्गी 151 शुनीमिव निष्कासयिष्यति, अतोऽहङ्कारं मा कुरु" । इति तच्चेष्टितं वीक्ष्यान्या राइयो नृपं प्राह Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy