________________
439 | "हे स्वामिन् ! सा कारुकसुता नवन्मान्या प्रत्यहं कार्मणं कुरुते, प्रमादं मुक्त्वा पश्य, अन्यथा तन्मोसाहितस्त्वं निष्कार्यो अविष्यसि । ततो नृपस्तथीदितुं स्वयं तत्र गतः स्वमनुशासत्यास्तस्याः प्रागुक्तां गिरं शुश्राव । ततस्तुष्टो नृपोऽध्यासीत्मदोन्मत्ता जवन्त्यन्ये, स्वदपायामपि संपदि । श्रसौ तु संपमुत्कर्ष, संप्राप्तापि न माद्यति ॥ १॥
राइयस्त्वेता मत्सरात् गुणमपि दोषं पश्यन्ति । उक्तं च| जाड्यं हीमति गएयते व्रतरुचौ दम्नः शुचौ केतवं, शूरे निघृणता झजौ विमतिता दैन्यं प्रियालापिनि । | तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो नवेत्स गुणिनो यो फुर्जनैर्नाङ्कितः॥१॥
इति ध्यात्वा पस्तां पहराझी चकार । अथान्यदा नृपः पट्टराइया समं श्राधधर्ममुपाददे । ततः । क्रमात्सा चित्रकृत्सुताऽविराधितधर्मा स्वर्ग ययौ । स्वर्गाच्युत्वा सा वैताद्व्ये दृढशक्तिनृपस्य पुत्री जज्ञे । तां प्राप्तयौवनां रूपाढ्यां प्रेदय मोहं गतो वासवखेचरो हृत्वाऽत्र गिरावानेषीत् । विद्ययाऽमुं प्रासादं । विधाय यावछोढुमुद्यतस्तावत्तस्या अग्रजोऽत्रागतः योयु जातं, मिथः प्रहारेण सद्यो यमातिथी अजूतां । तदा घ्रातृशुचाऽऽकुला चिरं रुरोद सा । अत्रान्तरे वानव्यन्तर एको देव एत्योचे-"वत्से! त्वं किंरोदिषि" इतः कन्यापिताइहाययो, तावत्कन्यां प्राक् शवरूपां सुरोऽकरोत् । दृढशाक्तश्च सुतां सुतं दाच मृतौ वीदयोविनः संसारमसारं मत्वा पञ्चमुष्टियोचं चकार । तदा स देवो मायां हत्वा तत्पुच्या समं |
CCCCA
१०३५ ___Jain Education International 2010-IN
For Private & Personal use only
www.jainelibrary.org