SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ . 440 उपदेशप्रा. श्रमणं ननाम । ततः कनकमाखया घ्रातृस्वरूपं प्रोक्तं । तदा मुनिः पप्रच-"मयाऽधुना शवत्रयं कथं तंत्र. २४ से दृष्टं ?" । अथ सुरोऽवादीत्-"मयाऽसौ माया तव दर्शिता" । मुनिः माह-"कुतो हेतोः?” । ॥१०॥ P| देवोऽवादीत्-“सा चित्रकृत्पुत्री जितशत्रुपत्नी परमश्राविकाऽनवत् । तया स्वपिता पञ्चनमस्कारादिना 8 निमित्रो मृतो वानव्यन्तरसुरोऽनवत् । सोऽहमवधिना शोकाकुलामिमां वीदय प्राग्जवसुताप्रेम्णाऽऽ.. श्वासितवान् । त्वामायान्तं वीदय मया ध्यातं पित्रा सहासौ गमिष्यतीति मे विरहो जावी, अतो निश्चेष्टा कृता, त्वां निःस्पृहं प्रेक्ष्य च मया माया संहृता । हे मुने ! तन्मञ्चेष्टितं सोढव्यं" । मुनिः ।। माह-"धर्महेतुत्वेन त्वमुपकर्ताऽसि" इत्युक्त्वा मुनिरन्यत्र विजहार । साऽपि जातिस्मृत्या प्राग्नवपितरं ज्ञात्वा माह-"तात ! मम को वरो जावी ?" । सुरोऽवधिना विज्ञाय प्रोचे-"प्राग्जवपतिः । स्वर्गाच्युतोऽभुना सिंहनृपो जातोऽस्ति, स वाजिनाऽपहृत इहागन्ता, स तव प्रियो जावी, तत उगं : विहाय तिष्ठ' इति श्रुत्वा पो जाति सस्मार, गतसंशयः सुखं मासमेकं तत्र तस्थौ । ततः पत्नी प्राह "स्वामिन् ! तव पुरं दूरेऽस्ति, मदन्तिकात् प्राप्तिं विद्यां गृहाण" । ततो राजा तां विधिपूर्वमसाधयत् । द ततो व्योममार्गेण स्वपुरं गतः । पुनस्तत्र नगे श्रायासीत् । एवं मुहुर्मुहुः शैसे वजन्तं नृपं प्रजा नगेs स्मिन् गतिरस्येति नगगतिरिति नामोचिरे । तच्चित्रकद्देववचसा कनकमाता तत्रैव गिरौ तस्थौ । नगग-18 तिना तत्र नव्यं पुरं वासितम्। २०५॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy