________________
.
440 उपदेशप्रा. श्रमणं ननाम । ततः कनकमाखया घ्रातृस्वरूपं प्रोक्तं । तदा मुनिः पप्रच-"मयाऽधुना शवत्रयं कथं तंत्र. २४
से दृष्टं ?" । अथ सुरोऽवादीत्-"मयाऽसौ माया तव दर्शिता" । मुनिः माह-"कुतो हेतोः?” । ॥१०॥
P| देवोऽवादीत्-“सा चित्रकृत्पुत्री जितशत्रुपत्नी परमश्राविकाऽनवत् । तया स्वपिता पञ्चनमस्कारादिना 8 निमित्रो मृतो वानव्यन्तरसुरोऽनवत् । सोऽहमवधिना शोकाकुलामिमां वीदय प्राग्जवसुताप्रेम्णाऽऽ.. श्वासितवान् । त्वामायान्तं वीदय मया ध्यातं पित्रा सहासौ गमिष्यतीति मे विरहो जावी, अतो निश्चेष्टा कृता, त्वां निःस्पृहं प्रेक्ष्य च मया माया संहृता । हे मुने ! तन्मञ्चेष्टितं सोढव्यं" । मुनिः ।। माह-"धर्महेतुत्वेन त्वमुपकर्ताऽसि" इत्युक्त्वा मुनिरन्यत्र विजहार । साऽपि जातिस्मृत्या प्राग्नवपितरं ज्ञात्वा माह-"तात ! मम को वरो जावी ?" । सुरोऽवधिना विज्ञाय प्रोचे-"प्राग्जवपतिः । स्वर्गाच्युतोऽभुना सिंहनृपो जातोऽस्ति, स वाजिनाऽपहृत इहागन्ता, स तव प्रियो जावी, तत उगं : विहाय तिष्ठ' इति श्रुत्वा पो जाति सस्मार, गतसंशयः सुखं मासमेकं तत्र तस्थौ । ततः पत्नी प्राह
"स्वामिन् ! तव पुरं दूरेऽस्ति, मदन्तिकात् प्राप्तिं विद्यां गृहाण" । ततो राजा तां विधिपूर्वमसाधयत् । द ततो व्योममार्गेण स्वपुरं गतः । पुनस्तत्र नगे श्रायासीत् । एवं मुहुर्मुहुः शैसे वजन्तं नृपं प्रजा नगेs
स्मिन् गतिरस्येति नगगतिरिति नामोचिरे । तच्चित्रकद्देववचसा कनकमाता तत्रैव गिरौ तस्थौ । नगग-18 तिना तत्र नव्यं पुरं वासितम्।
२०५॥
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org