SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ॥२० ॥ उपदेशपा. श्रायाति याति च हितं, या संपत् सिन्धुपूरवत् । तंज.२४ पांसुलायामिव प्राझा-स्तस्यां को नाम रज्यते ॥१॥ विमम्बनाप्रायामेनां राज्यसंपदं त्यक्त्वा निःश्रेयसकरी शमसाम्राज्यसंपदं श्रये"। ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः । प्रत्येकबुझो पिमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम् ॥ १॥ श्रीमयुत्तराध्ययननवमाध्ययने श्रीवीरेणोक्तं, तथाहिकरकण्डू कलिङ्गेसु, पञ्चालेसु च जुम्मुहो । नमिराया विदेहेसु, गन्धारेसु य नग्गई ॥१॥ मे चत्वारोऽपि पुष्पोत्तरविमानात्सह च्युताः सहोपात्तव्रताः सहैव मोदं प्रापुः । एषां मिथः संवापोऽभूत् , तथाहि31 मे विहरन्तः क्षितिप्रतिष्ठेऽन्यदाऽऽययुः, तत्र चैकं यश्चैत्यं चतुर्षारमऋतु । तत्र व्यन्तरो मूर्ति-14 स्थितः पूर्वा निमुखोऽनवत् । करकएकुमुनिस्तत्र पूर्वधारा प्रविष्टवान् , अपाचीसंमुखधारा घिमुखश्च । विवेश । यशो दध्यौ-"साधोः परामुखः कथं तिष्ठामि ?" । इति दक्षिणाभिमुखं मुखं व्यधात् । नमिराजर्षिस्तु यदौकसि पश्चिमफारा प्राविशत् । तदापि प्राग्वत्तृतीयं वदनं सुरोऽकरोत् । नग्गतिस्तु उत्त-|| रघारेण तत्राविशत् । ततोऽपि मुखं यदश्चके । श्वं नक्त्या चतुर्मुखोनूत् । अथ करकएकोः सा रूह-IN कण्डूदेहे तदाऽप्यनूत् । ततः स कण्डूयनं लात्वा श्रुति कण्डूययित्वा तत् संगोपितं । तीक्ष्य दिमु-18 ॥१०॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy