________________
B
433 न्यधापयत् । यतः महानपि जनो खोज्ञात् कां कामापदं नाश्नुते ? । क्रमेण मुत्करीकृत्य सनायामर्धासने
गौरवात्तं न्यवीविशत् । KI श्रन्यदा राज्ञः सुतां मदनमञ्जरीं दृष्ट्वा जातगाढानुरागो गाढमाकुलः प्रद्योतोऽनूत्, दाहज्वरादितः ||
पुष्पतहपेऽपि सुप्तो मनागपि स्वास्थ्यं नाप, वर्षायितां रात्रिमतिवाह्य प्रातः संसद्यागतं तमुधिग्नं वीदय 8 नृपोऽब्रवीत्-“हे अवन्तीश ! किं तव पीमाऽस्ति ? हेमन्तेऽब्जमिव म्लानमास्यं तव कथं ? अब्रुवाणे त्वयि कथं तत्प्रतिक्रिया नाविनी ?" । ततः स दीर्घ निःश्वस्य खजां विहाय जगौ-"यदि मम हेम-12
मिलसि चेत्तदा निजां पुत्रीं मह्यं देहि, नो चेदहं वह्नौ विशामि" चिमुखोऽपि महामहैस्तस्मै स्वपुत्रीं ददौ । || सोऽपि सफलं जन्म मन्यमानो विमुखसंमानितो मुदा स्वपुरीमवाप। | अन्यदा शक्रमह उपस्थिते विमुखो नागरान 'इअध्वजः संस्थाप्यताम्" इत्यादिदेश । ततः शुलध्व
जपटं माध्यमालिनं किङ्किणीमालजारिणं नादनिर्घोषपूर्वकं पौराः पौरन्दरध्वजमुत्तम्जयामासुः । तं पुष्प18 फलादिनिः प्रपूज्य केचिन्ननृतुः केचिजीतानि विदधुः, एवं महोत्सवैरागात् पूर्णिमा । सप्तमे दिने
नृपोऽपि रिविजूत्या तमपूजयत् , संपूर्णे चोत्सवे वस्त्रजूषणादि निजं निजमादाय पौराः काष्ठशेषं तम
पातयत् । परेद्युस्तं विएमूत्रलिप्तं कुस्थानसंस्थितं वासाद्यैराक्रम्यमाणं बहिर्गतो जूपोऽपश्यत् । ततः संवे18गमापन्न एवं दध्यो-“य एवं गतेऽहनि सर्वैर्लोकः पूज्यमानोऽभूत् स एवाद्य महाकेतुर्विमम्बनां महतीं है प्रामोति, श्रीशोना तु दणिका दृश्यते, यतः
EDEUSESUASSASAK
___JainEducation International
2010
For Private Personal use only
www.jainelibrary.org