SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 432 उपदेशमा तस्माद्भूतखात्तेजसा ज्वलन्मौखिः प्रापुरत् । रत्नमयं तं वीदय हृष्टः स्थपत्यादीन वस्त्रादिनिरपूजयत् । खज. ५४ IPI तेऽपि सुरसज्ञासमां शाखजञ्जिकादिनिः शालिनी सनां शीघ्रं वितेनिरे । ततः शुने दिने तं दिव्यं । मौखि निजमौलौ संस्थाप्य संसदि तस्थौ । तन्मौखिमहिम्ना राज्ञ श्रानने से अजूता, यथा हारप्रजावेण || द रावणस्य दशाननानि । ततो घिमुख इति तस्य नाम लोके विस्तृतं । क्रमादस्य तनयाः सप्त जहिरे, परं 5 सुतैकाऽपि नास्ति । तदर्थे कश्चिद्यद आराधितः । क्रमेण मदनमञ्जरी नाम पुत्री सुरूपा सुगुणाऽजूत् । श्तश्चोजयिनीजूला दूतमुखादिति श्रुतं-"काम्पिट्यनाथस्य मुखघयं किरीटाजातमस्ति"। तन्नि-12 शम्य जातलोजश्चएमप्रद्योतः कोटिरहेतवे वाग्मिनं दूतं तत्पार्थे प्राहिणोत् । सोऽपि गत्वा तं नत्वाऽऽह"स्वशिरोधृतं मौखिरत्नं द्रुतं मम नृपाय प्रेषय, नो चेषणाय प्रगुणो जव" । ततः सोऽवादीत्-"हे। दूत ! यदि तव नृपश्चत्वारि वस्तूनि मह्यं दत्ते तदाऽहमपि तं ददे एको गन्धधिपोऽनलगिरिः १, अग्नि-12 वजीरथः २, शिवानिधा पद्मिनी राज्ञी ३, लोहजतश्चेति " इति श्रुत्वा गत्वा च स जूपाय न्यवेदयत् । ततो दीप्तकोपामिर्नेरी प्रयाणार्थ प्रवाद्यावन्तिपतिः पाञ्चालं प्रति चचाल । तत्सैन्ये सहघयं विपा रेजुः पञ्चायुतास्तुरगाः स्युः रथाश्च विंशतिशतमिता विरेजिरे कृतवैरिविपत्तयः सप्त कोव्यः | पत्तयः । घिमुखोऽपि चरैरायातं तं ज्ञात्वा संमुखमाययौ । प्रद्योतः स्वसैन्यैर्नेदं गरुमव्यूहं विदधे, 8/॥२१॥ पिमुखराट् च वार्धिव्यूहं । ततो मियो महायुधे जाते तन्मौलिमहिना विमुखोऽजय्योऽजूत् । तदा है दाचोजयिनीनाथं नश्यन्तं विमुखः शशकग्राहं जग्राह क्रौञ्चबन्धं बबन्ध च निबिक निगमं तच्चरणयो Jain Education International 2010_0 W For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy