________________
कर्मनिर्जरा तु कर्म पर्यायोऽस्ति ततः सा नात्मा । येन जावेन कर्म निर्यते स जावतस्त्वात्मैवेति ।
स (त) तपो पादशविधं शुझज्ञानसमन्वितम् ।
आत्मशक्तिसमुत्थानं (मुद्भूतं) चित्तवृत्तिनिरोधकृत् ॥ २॥
आत्मशक्तितः समुद्भूतं मनोविगतिरोधकं तत्तप इति । यत्र रोधः कषायाणां ब्रह्म ध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुधमवशिष्टं त लहानम् ॥३॥
बुजुक्षा देहकार्य वा तपसो नास्ति लक्षणम् । तितिक्षाब्रह्मगुप्त्यादिस्थानं ज्ञानं तु तफपुः ॥४॥ परीषहसहनब्रह्मगुप्तिसमित्यादि स्थलं यस्य तत् , तु पुनर्ज्ञानं तस्य तपसो वपुः शरीरमिति । कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् ॥ ५॥ झानयोगस्तपः शुचमित्याहुर्मुनिपुङ्गवाः। तस्मान्निकाचितस्यापि कर्मणो युज्यते यः॥६॥ यदिहापूर्वकरणं श्रेणिः शुधा च जायते । ध्रुवः स्थितिदयस्तत्र स्थितानां प्राच्यकर्मणाम् ॥ ७॥ इह सम्यक्त्वप्राप्तिसमयेऽपूर्वकरणं करोति, चापरं (च पुनः) शुधा श्रेणिः प्राप्यते तत्रावश्यं प्राकर्मणां य इति। तस्माज्ज्ञानमयः शुचतपस्वी नावनिर्जरा । शुचनिश्चयतस्त्वेषा सदाशुषस्य काऽपि न ॥ ७ ॥ बन्धः कर्मात्मसंश्लेषो अव्यतः स चतुर्विधः । तथेत्वध्यवसायात्मा जावतस्तु प्रकीर्तितः॥१॥ वेष्टयत्यात्मनात्मानं यथा सर्पस्तथाऽसुमान् । तत्तनावैः परिणतो बन्नात्यात्मानमात्मना ॥२॥
-কেস্টেজে
*
*
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org