________________
उपदेशप्रा.
॥ १७ ॥
Jain Education International 2010_05
68
शङ्खश्वैत्यानुमानेऽपि दोषात् पीतत्वधीयथा । शास्त्रज्ञानेऽपि मिथ्याधी संस्काराद्वन्धधीस्तथा ॥ ३ ॥ श्रुत्वा मत्वा मुदुः स्मृत्वा साक्षादनुवन्ति ये । तत्त्वं न वन्धधीस्तेषां नात्मा वन्धः (घः) प्रकाशते ॥४॥ soयमोक्षः क्षयः कर्मप्रव्याणां नात्मलक्षणः । जावमोक्षस्तु तचेतुरात्मा रत्नत्रयान्वयी ॥ १ ॥ ज्ञानदर्शनचारित्रैरात्मैक्यं खनते यदा । कर्माणि कुपितानीव जवन्त्याशु तदा पृथक् ॥ २ ॥ नावलिङ्गात्ततो मोदो निन्नलिङ्गेष्ववि ध्रुवम् । कदाग्रहं विमुच्येतद्भावनीयं मनस्विना ॥ ३ ॥ तो ह्यात्मा वो मुक्त इति स्थितिः । न शुद्धनयतस्त्वेप वध्यते चापि मुच्यते ॥ ४ ॥ अन्वयव्यतिरेकाच्यामात्मतत्त्वविनिश्चयम् । नवज्योऽपि हि तत्त्वेच्यः कुर्यादेवं विचक्षणः ॥ ५ ॥ गुह्याजुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् । न देयं स्वपबुद्धीनां ते ह्येतस्य विरुवकाः ॥ ६ ॥ तेऽध्यात्मदूपका इति ।
जनानामबुद्धीनां नैतत्तत्त्वं हितावहम् । निर्वज्ञानां दुधातीनां जोजनं चक्रिणो यथा ॥ ७ ॥ ज्ञानांशडुर्विदग्धानां तत्त्वमेतदनर्थकृत् । अशुद्ध मन्त्रपाठस्य परिग्रहो यथा ॥ ८ ॥ arrai प्राप्य कुपकितानां परमार्थवस्तुतत्त्वा विज्ञानामेतदध्यात्मस्वरूपमनर्थकरं स्यात् कुमन्त्रविदः फणिमणिग्रहणमिवेति । अपि च हे जावुक ! सर्वे नया एकान्तेन स्वपक्षं लक्ष्यीकृत्य स्यावादं दूपयन्ति, परं जिनेन्द्रवाक्यं तु समस्तनयैर्गुम्फितं । यतः -
वानामृजुसूत्रतो मतपेदान्तिनां सङ्ग्रहात्, साङ्ख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः ।
For Private & Personal Use Only
स्तंज. १
।। १५ ।।
www.jainelibrary.org