________________
CA
R
OSHOOCCCCOUNCCCORG
शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यकमुघीश्यते ॥१॥ इत्यादि गुरुमुखपङ्कजत आप्तवाक्यं निःशङ्क प्रतिपद्य जैनधर्मे स्थिररागो जातः कुमारनृपः।
तत्त्वाच्च निन्नं निजतत्त्वलीनं, रहस्यमध्यात्मगुरुप्रयुक्तम् ।
संकल्पजालैः प्रगतं चिदाढ्यं, श्रुत्वा स्थिरोऽत्परमाईतः सः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्जे पञ्चसप्तत्यधिकदिशततमं १७५ व्याख्यानम् ॥ षट्सप्तत्यधिकहिशततमं श६ व्याख्यानम् ॥
अथ वात्सड्यं दर्शनस्य सप्तमाचारमाहजिनैः समानधर्माणः साधर्मिका उदाहृताः। विधाऽपि तेषां वात्सट्यं कार्य तदिति सप्तमः ॥ १॥ समानधार्मिकान वीदय वात्सध्यं स्नेहनिर्जरम् । मात्रादिस्वजनादिन्योऽप्यधिक क्रियते मुदा ॥२॥ स्पष्टौ । अत्रार्थ इयं जावना-साधर्मिकवात्सध्यं कार्य । तत्र समानधर्माणः साधर्मिकाः, ते च प्रवचनलिङ्गान्यां साधुसाध्व्यः, प्रवचनेन तु श्रावकश्राविका अपि । तेषु साधुसाध्वीनां विशिष्य चाचार्यग्लानप्राघूर्णकतपस्विबालवृधशैक्ष्यादीनां पुष्टालम्बनाद्यपेक्ष्या श्राघादीनामपि सर्वशक्त्या वात्सट्यं वत्सलत्वं विधाऽपि अन्यत्जावान्यां तत्तउपकारकरणादिना कार्य । श्राधेन च श्रावकावि-| काणामपि यथाई कुमारनरेन्द्रवत्कार्य । तथाहि-श्रीपत्तने श्रीपरमाईतेन अष्टादशशतव्यवहारिका
RIAGRUKRESS
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org