SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २० ॥ Jain Education International 2010_05 ६व्याढ्याः स्वनिष्पाद्यमानस्त्रात्रपूजापौषधकार्येषु सहायिनः सुखीकृताः । प्रतिवर्ष दिसप्ततिलक्ष मितः | श्राकरो मुक्तः । जग्नसाधर्मिकस्य गृहागतस्य सहस्रदी नारदानं । एकस्मिन् वर्षे कोटिर्लना । एवं चतुर्दशवर्षाणि यावत्कृतं । एकदा तत्राज्ये माहेश्वरश्रायेनैकेन दानचौर्य कृतं तद्रव्यग्राहकेण माकवी केशेन ज्ञातं । ततो रज्ज्यादिना ताड्यमानः स नृपाग्रे नीतः । सोऽपि लब्धलक्ष्यो जीवनोपायोऽन्यो नास्तीति मत्वा जिनाचसमये श्रावका उदरोरः कण्ठजालस्थले यादृशानि चत्वारि तिलकानि कुर्वन्ति तादृशानि चन्दन घुसृणस्य विहितानि । ततो नृपचरैः प्रोक्तं - "हे पृथ्वीनाथ ! अनेन जवदाकोल ङ्क्षता, को दएकोsस्य क्रियते ?" । तदा वेपमानस्य तस्यानिमुखं नृपेण वीक्षितं । जालस्थले तिलकं दृष्ट्वा नृपतिर्दध्यौ - " नूनमयं श्राद्धः परमात्मनक्तिकारकः श्राद्ध संबन्धी करस्तु मया प्रत्याख्यातोऽस्ति, श्रतोऽयं निरागा" इति ध्वात्वा वन्धनान्मोचितः । ततो नृपचरैः प्रोक्तं- "स्वामिन्! नायं श्राद्धः, श्रयं त्वनदयादिक्षको माहेश्वरमार्गर श्झना श्राद्धलिङ्गमुत्तरासनकं जाले तिलकं च कृत्वा समेतोऽस्ति । तदा नृपः प्राह - " तर्ज्योऽयं धन्यः पुण्यवान् कुतः ? अस्य जालं तिलकाङ्कितं वीक्ष्य मम मनस्ययं परमेश्वरभक्तिकृदस्तीति श्रागतं अतो मुक्तः सुखेन गन्तु स्वस्थले" । ततः सोऽपि श्राद्धवेषं स्तुवन् जैननृपमजिवन्द्य स्वगृह श्रागात् । साधर्मिकस्वरूपं यद्व्यलीकमपि जूनृता । संमानितं सजायां तत्तर्हि सत्यस्य का कथा ॥ १ ॥ इति ज्ञातं श्रुत्वाऽवश्यं साधर्मिक वात्सस्ये सर्वशक्त्या यतनीयं । प्रागुदायिनृपेण स्वदासीपतिरित्य For Private & Personal Use Only स्तंज. १६५ ॥ २० ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy