________________
रावट्यङ्कितलालस्थतश्चएकप्रद्योतश्चारकगृहे निधापितः । पश्चात्सेवकमुखात्साधर्मिक विज्ञाय तत्क्षणं || है बहु मानितः । साधर्मिकस्तु इत एव कारणात्स्वजनादिन्योऽप्यतिसंमान्यः, यतः
| सुहिसयणमाइनाणं उवरयणं नवपबंधवुलिकरं । जिनधम्मपवन्नाणं तं चिय नवजङ्गमुवणे ॥१॥ | इह साधोः साधर्मिकवात्सहये श्रीवज्रस्वामी जीमतिण मार्गेषु व्यचिन्नेषु पटविद्यया सुनित-15 पुर्या सङ्घस्य प्रापको ज्ञातं । अथवा विष्णुकुमारादयो दृष्टान्ताः स्वयमन्यूह्याः । तथा च काचित्पति-है।
व्रता श्राविकाऽपि लोकोत्तरवात्सहयं स्वपती तनोति, तथाहि-पृथ्वीपुरवास्येकः सुनको वणिग्वादश-12 ॥ व्रतधरो वाणिज्याथै राजपुरे गतः । तत्रैको जिनदासनामा श्रायः स्वमुतां साधर्मिक विनाऽन्यस्य न
ददातीतिनियमनृदासीत् । अन्यदा तं सुन लोजनशयनासनजदपनचङ्कमणवार्ताकरणादिचेष्टानिः । सुसाधर्मिक मत्वा तस्य स्वपुत्री परिणायिता महोत्सवेन । माऽपि मुशीला गृहकार्य कुर्वन्त्यप्यन्तर्नि-15 मला प्रजुमार्गज्ञा नित्यं स्वपतिमुपासते । एकदा तत्पतिनाऽतीव रूपवती कृतोतटशृङ्गारा निजपल्या 4 एव सखी दृष्टा, गाढमध्युपपन्नश्च तस्या, परं लगादिना किमपि वक्तुं न शक्नोति, तत्प्राप्तिचिन्तया च है
प्रतिदिनमतीव उर्वती नवनिर्वन्धेन पृष्टः कारणं म्वनार्यया । कश्रितं च कथमपि तेन । तया चाती-18 दावदक्षतया प्रतिवोधपदमन्यमपश्यन्त्या प्रोक्तं-"एतावन्मात्रेऽप्यर्थे किं खिद्यते ? प्रथममेव मे तत्किं न
कथितं ? स्वाधीना हि मम सा, आनयामि सत्वरमेवेति" । ततोऽन्यदिने जर्ता नणितः-"अज्युपगतं | सहर्षतया तया युष्मत्समीहितं, प्रदोषे चागमिप्यति, परं खजालुतया वासनुवनप्रविष्टमात्राऽपि प्रदीपं|
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org