SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 72 उपदेशप्रा. विध्यापयिष्यति” । तेनोक्तं-“एवं जवतु, किमित्थं विनश्यति ?” । ततः सा दध्यौ–नूनं विषयमहा- तंज. ए प्रेताविष्टो जीवो दीनत्वं जृम्नात्वं निःश्वासमोचनं तातचित्ताध्यवसानादि चापट्यं च किं किं न विधत्ते ? अहो ! अनन्तसौख्यदव्रतमपि उपेक्षते, यदीदृशः सुझोऽपि सुशीतोऽपि विषयपरवशो जातः । विग्धिविषयदशां पराशां चेति । परं चासौ गृहीतव्रतजङ्गतः श्वनादिषुःखं प्राप्स्यति । अतोऽहमेव है। तत्स्वरूपं विधाय तदीप्सितं पूरयामि । जावतस्तु तस्य व्रतखएमनं नावि, परं अन्यतस्तु न । एवमेक-12 पहपालनमपि कदाचित्ससूकानां गुणाय जायते” । इत्याद्यग्रे विविधता विचार्य वयस्यायाः सकाशात् 8 किञ्चिन्निमित्तमुजाव्य याचितानि तया तदीयानि स्वनदृष्टपूर्वाणि प्रधानवस्त्राभरणानि । ततो गुटिकाप्रयोगतो विहितसखीसदृशस्वरादिस्वरूपा तथैव कृतशृङ्गारा तत्सदृशललितेन विलासैश्चान्विता तस्यैव श्रापस्य जार्यया रचितवरकुसुमताम्बूलश्रीखएमागुरुकर्पूरकस्तूरिकादिसमस्तनोगाङ्गे विहितामखप्रदीपालोके रमणीये वासजुवने सवितासमन्वविशत् । ततो दृष्टा सोत्कएठविस्फारितदृशा त्रिदशकबोलिनीपुखिनप्रतिस्पर्धिपट्यकोपविष्टेन कटित्येव नयनमनसोरमृतवृष्टिमिव दधाना तेनैषा । तया च दृष्टमात्रया विध्यापितो दीपः । क्रीमितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्जरं तेन । गतायां च ६ तस्यां प्रत्यूषसमये चिन्तितमनेन, यतःसयससुरासुरपणमियचलणेहिं जिणेहिं जं हियं नपियं । तं परजवसंबलयं अहहमए हारियं सीखं ॥१॥ मनस्यन्यवचस्यन्यत् क्रियायामन्यदेव च । यस्यास्तामपि खोलाही साध्वीं वेत्ति ममत्ववान् ॥१॥ CHANUMANCES . .. ॥११॥ www.tainelibrary.org. Jain Education International 2010 M For Private & Personal Use Only E
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy