SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 73 धर्मावादितमांसास्थिविषमूत्रपिउरीष्वपि । वनितासु प्रियत्वं यत्तन्ममत्वविजृम्नितम् ॥५॥ विरमूत्रहमिकेति। गणयन्ति जनुः समर्थव-सुरतोमाससुखेन जोगिनः । मदनाहिविषोग्रमूर्खना-ऽऽमयतुड्यं तु तदेव योगिनः॥१॥ समर्थवत् विषयिजना विषयं संप्राप्य जन्मसाफट्यं जानन्ति । योगिनस्तु स्मरसर्पस्य विषमूर्जारोगतुष्यं विदन्तीति । पदार्थे प्रियाप्रियत्वं स्वमनःकटिपतं, निश्चयेनेष्टं वाऽनिष्टं वा न किश्विविद्यते, समस्तविकटपोपरमे न मतिजेदश्च, यतः समतापरिपाके स्याविषयाग्रहशून्यता। यया विशदयोगानां वासीचन्दनतुझ्यता ॥१॥ IAL इत्यादिसंवेगवशाऽत्पन्नपश्चात्तापो महानवतप्यमानान्तःकरणः प्रतिदिनं स्वनार्या वीक्ष्य न्यग्मुखं विलोकयति । तदा नार्या दध्यौ-"अद्यापि खां न जहात्ययमतः शीघ्रं धर्म प्रापिता, सर्वथा 2 निर्लजो वाचाटस्त्वयोग्यः, नायं तथाविधोऽस्ति । ततो नार्या प्रत्यहं पुनः पुनः सामायिकस्वाध्याय पठनपाठनादिषु सर्वत्र व्रतग्रहणखएमनफलं स्तौति । व्रतग्रहणं सुकरं, परं पालनं तु पुष्करं । अत्रार्थे हाचतुर्लङ्गी विधेया । इत्यादि श्रुत्वा स्त्रीस्वनावं स्तुत्वा चाजस्रं तदुःखं खाकुरुते । तेनाधिकतरं पुर्बखो| लवत्यसौ । ततो निर्बन्धेन लार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति स्म-“हे प्रिये! यतश्चिरकालानुपा-18 वितशिवसौख्यहेतुव्रतखएमनेनामुना कृतं मया दणकालस्थितिकं स्वकपितसौख्यार्थ तदकार्य यदा Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy