SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 74 उपदेशमा ॥११ RECAUCAUSA खिशानामप्यविधेयं, ततः कृशीनवाम्यहमनया चिन्तया । श्रथ भ्रष्टस्य मम को व्रतप्रायश्चित्तं दास्यति । संज्ञ. १९ मनावनाव्यतिकरस्तु कुम्नकृद्गृहदत्तमिथ्याऽष्कृतछुःखकवदत् , जीवान् हत्वा च मयाऽहो उठु कृतं इति, ६ ध्यानं वैराग्यकरणं च व्यर्थ वन्ध्यं च” इत्यादि स्वनावशुञ्जेन विलपन्तं तं मत्वा, न पुनर्बाह्यनीत्या है स्त्रीमुखदाक्षिण्यरक्षणार्थ सम्पूर्णपरीक्षाप्राप्त संवेगवशीजूतमिन्ाप्सरोजिरप्यपरानवनीयं तच्चेतो विज्ञाय । ६ ततो जार्यया कथितः सन्नावः, सानिज्ञानकथनादिनिश्च समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थीजूतो दध्यौ-"अहो! धन्येयं ज्ञार्या लोकोत्तरधर्मकुशला । मम स्वामी परदारसङ्गान्मा पततु श्वनोदधौ । इति जयेन सुशीलेयमान्तरीयचिन्तान्विता मिलिता । अस्याः स्थैर्य गाम्भीर्य च न वाग्गोचरं" ।। इत्यादि संस्तूय गुरुपार्श्व एत्य च क्रमेण नार्याझया स्वपरदारागमनं सर्वथा निषिध्य च तत्पापमालोच्य है प्रतिक्रम्य च स्वपुत्रे गृहकार्य निवेश्य संयमतपोजिस्तौ दम्पती अचिरेण यत्कार्ये कृतोद्यमौ तत्काये। संपूर्ण चक्रतुरिति ॥ वात्सयनेदा बहुधा नवन्ति हि, खानं समीदयैव सुधीः प्रवर्तते । साधर्मिकोऽय॑श्च समग्रशक्तिजि-मान्योऽन्वहं दर्शनसप्तशीलकैः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविं शस्तम्ने षट्सप्तत्यधिकदिशततमं २७६ व्याख्यानम् ॥ CREASESAXCCASk ____JainEducation international 2010_00 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy