SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 66 उपदेशपा. संज्ञ. १५ कर्माश्रवः च पुनः संवर आत्मा न । आत्मा तु जिन्नैर्निजपरिणामैः परापेक्षां न करोति, स तु स्वजावतोऽजनं समर्थोऽस्तीति । निमित्तमात्रजूतास्तु हिंसाऽहिंसादयोऽखिलाः । ये परप्राणिपर्याया न ते स्वफलहेतवः ॥५॥ परजीवहिंसनं हिंसा, तेषां रक्षणं चाहिंसा, इत्यादयो ये परप्राणिपर्यायाः, तहिंसाऽहिंसाकरणक्षणे परापेक्षा समायाति, अतस्ते स्वात्मचिद्रूपप्रकटने न हेतवः । श्रात्मस्वरूपप्रकटीकरणे आत्मैव म्वयं समर्थः, परापेक्षाकरणं अस्य धर्मो न, परं निमित्तमात्रजूतास्ते न निषिचा इति । व्यवहारविमूढस्तु हेतुस्तानेव मन्यते । बाह्यक्रियारतस्वान्तस्तत्त्वं गूढं न पश्यति ॥६॥ हेतुत्वं प्रतिपद्यन्ते न वैते नियमस्पृशः । यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः ॥ ७ ॥ ये निश्चयपहिणस्ते शुनाशुनहेतून् कारणत्वेन स्वीकुर्वते न वा, यस्माद्यावन्ति वाधककारणानि तानि | साधकलावेन संवरजावेन च परिणमन्ति अन्यथा वेति । तस्मादनियतं रूपं दाह्यहेतुषु सर्वथा । नियतो जाववैचित्र्यादात्मैवानवसंवरौ ॥७॥ शास्त्रगुर्वोश्च विनयं क्रियामावश्यकानि च । संवराङ्गतया प्रादुर्व्यवहारविशारदाः ॥ ५ ॥ प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि । शुजाश्रवत्वमारोप्य फले नेदं वदन्ति ते ॥१०॥ अशुधनयतश्चैवं संवराश्रवसंकथा । संसारिणां च सिद्धानां न शुभनयतो जिदा ॥ ११ ॥ निर्जरा कर्मणां शाटो नात्मासौ कर्मपर्ययः। येन निर्जीयते कर्म सनात्मलकणवस्त्वः ॥१॥ ॥१०॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy