________________
। यथा चमकपाषाणो खोहमाकर्षयति, सोहश्च क्रियया तत्र मिलति, तथा रागषे समीपे सति | कर्माण्यात्मानं मिलन्ति इति ।
कृष्णः शोणोऽपि चोपाधि शुधः स्फटिको यथा । रक्तो विष्टस्तथैवात्मा संसर्गात् पुण्यपापयोः ॥१॥ यथा स्फटिकशिला कृष्णरक्तपुष्पसंपृक्तेन(संपर्केण)कृष्णा रक्ता वोपाधिना दृश्यते तथाऽऽत्माऽपीति । तख्यानं सा स्तुतिर्नक्तिः सैवोक्ता परमात्मनः । पुण्यपापविहीनस्य यद्रूपस्यानुचिन्तनम् ॥ १३ ॥ शरीररूपखावण्यवप्रचत्रध्वजादिनिः । वय॑ते वीतरागस्य वास्तवी नोपवर्णना ॥ १४ ॥
वीतरागस्य प्रातिहार्यादिवर्णनं तबस्तुगतवर्णनं नेति । . व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् । ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः ॥ १५॥ पुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकट्पनम् । नित्यं ब्रह्म सदा ध्येयमेषा शुधनयस्थितिः ॥१६॥
आश्नवः संवरश्चापि नात्मा विज्ञानलक्षणः । यत्कर्मपुजलादाननिरोधाश्रवसंवरः (रौ ) ॥१॥ श्राश्रवसंवरौ आत्मा न झेयौ । यस्मात्कर्मपुजलग्रहणमानवः, एषां रोध एव संवरः अत इति । श्रात्माऽऽदत्ते तु ये वैः स्ववशः कर्मपुजलान् । मिथ्यात्वाविरतियोगकषायास्तं तदाश्रवाः ॥ ५॥ जावनाधर्मचारित्रपरीषहजयादयः । श्राश्रवोल्लेदिनो वर्मा श्रात्मनो जावसंवराः ॥ ३ ॥
संवरस्य सप्तपञ्चाशनेदा आश्रवरोधकाः सन्तीति । कर्माश्रवः संवरश्च नात्मा जिन्नैर्निजाशयैः । करोति न परापेक्षामलंजूष्णुः स्वतः सदा ॥४॥
JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org