SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. i: 29 11 Jain Education International 2010_05 64 जलौकाः सुखमानिन्यः पिवन्त्यो रुधिरं यथा । जुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् ॥ ५ ॥ नरामरेशानामपि देहपुष्ट्या दिसौख्यं तत्सर्वं परिणामकाले विपाकावसरे सेमुकविप्ररचितमेषपोषणस्येबातिदुःखप्रदमिति । तीव्रानिङ्गसंशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाऽक्षाणां तप्तता तत्र किं सुखम् ॥ ६ ॥ यथा तीव्रानितापेन शोषितजललोदानामिव तथौत्सुक्यरूपतापतः सदेन्द्रियाणां तप्तता, तत्र न किमपि सौख्यं तत्त्वत इति । स्कन्धात्स्कन्धान्तरारोपे चारस्येव न तत्त्वतः । श्राहादेऽपि दुःखस्य संस्कारो विनिवर्तते ॥ 9 ॥ एकस्कन्धादन्यस्कन्धे जारो न्यस्तः परं जारोत्पाटनं तत्त्वतो न गतं तथाऽन्यत्किञ्चिद्दुःखत्यागार्थ - मिन्द्रियसौख्यं प्रकटीकृतं पुनररतिस्पर्शात्तेन च दुःखसंस्कारो न गत इति । नागफणा जोगोपमो जोगोनवोऽखिलः । विलास चिह्नरूपोऽपि जय हेतुर्विवेकिनाम् ॥ ८ ॥ मेकत्वमापन्नं फलतः पुण्यपापयोः । ताच्यां निन्नश्चिदानन्द श्रात्मा निश्चयशुचितः ॥ ए ॥ तत्तुरीयदशा व्यङ्ग्य रूपमावरणदयात् । जात्युष्णोद्योतशीलस्य धननाशाऽवेरिव ॥ १० ॥ तदात्मस्वरूपमयोगिगुणस्थाने उजागरताहृतुरीयदशाप्राप्तौ समस्तकर्मक्ष्याजायत इति । अपि च कर्मबन्धस्तु रागद्वेषाच्यां स्यादित्याद लोहः स्वक्रिययाऽच्येति नामकोपलसन्निधौ । यथा कर्म तथा चित्तं रक्तविष्टात्मसन्निधौ ॥ ११ ॥ For Private & Personal Use Only स्तंज. १३ ॥ १७ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy