SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मन्यते, न चैतन्निश्चये युक्तं । श्रखिलो नामकर्मकृतो लेद उपाधिजो ध्येयः । अपि चात्मा एकक्षेत्र-12 स्थितोऽपि न कर्मरूपतां प्राप्नोति अजव्यस्वन्नावत्वाधर्मास्तिकायवत् , यतः उष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति नमः । तथा मूर्ताङ्गसंवन्धादात्मा मूर्त इति नमः ॥६॥ 2 दृशाऽदृश्यं हृदाऽग्राह्यं वाचामपि न गोचरः । स्वप्रकाशं हि यद्रूपं तस्य का नाम मूर्तता ॥७॥ 31 सन्निकृष्टान्मनोवाणीकर्मणामपि पुजलात् । विप्रकृष्टाधनादेश्च जाव्यैवं जिन्नताऽऽत्मनः ॥७॥ मनोवाक्प्रमुखकर्मपुजला आत्मनः समीपे सन्ति, धनादिकपुजलास्तु दूरे विद्यन्ते, सर्वेऽप्यात्मनः | पृथग्या इति श्रात्मनः पश्चाजीवनव्येच्यो जिन्नत्वं । नयादेशादजीवत्वमपीप्यते व्यप्राणदशकजीवनव्यतीताः सिजा ज्ञानादिनावप्राणयुक्ताश्चाजीवाः । अपि चात्मा पुगतात्मकपुण्यपापाच्यामपि व्यतिरिक्तः। अत्राह शिष्यःपुण्यकर्म शुनं प्रोक्तमशुजं पापमुच्यते । तत्कथं नु शुलं जन्तून् प्रपातयति जन्मनि ॥ १॥ पुण्यकर्म यदि शुलं तर्हि तत्कथं जीवान् संसारावटे पातयति ? गुरुराहन द्यायसस्य बन्धस्य तपनीयस्य तस्य च । पारतत्र्याविशेषेण फलजेदोऽस्ति कश्चन ॥२॥ सोहनिगळ यथा बन्धनं तथा स्वर्णनिगममपि वन्धनं पारवश्यानेदेन । सर्व पुण्यफलं मुःखं कर्मोदयकृतत्वतः । तत्र मुखप्रतीकारे विमूढानां सुखत्वधीः ॥३॥ देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् । महाजपोषणस्येव परिणामोऽतिदारुणः ॥ ४॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy