SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 315 CCCCCCCCCX स्थैर्यमस्ति यतो शिक्षामलजमानः सन्नोधिवेज, न चान्यजनान्निनिन्द, किं तु श्रदीनमानसो नित्यम-21 खाजपरिषहं सहमानः सर्वथा परपुजलजनितानेकजीवघातादिनिः निष्पन्नाहारदोषान् चिन्तयन्ननाहा-15 हरिण गुणान् ध्यायन् महतीं सकामनिर्जरां चिनोति । एवं तस्य मुनेः षण्मासी व्यतीता । तस्मिन् । समयेऽर्धचक्री जिनवन्दनाय समागतो देशनान्ते एवमपृचत्-“हे लगवन् ! श्रमीपामष्टादशसहस्रशीलाङ्गरथारूढानामष्टादशसहस्रतपोधनानां मध्ये को पुष्करकारकः साधुः?"। त्रिनुवनपतिनोदितम्-18 "सर्वेऽपि मुनयो पुष्करां क्रियां गुणरत्नसंवत्सरतपो जिनकटपतुलनां घाविंशतिपरीपहादिन्योऽस्खलनां च कुर्वन्ति, परं सर्वेन्यम्तव पुत्रो ढाढणर्षिर्मायारसादारणकृषीवलः साम्प्रतमत्युत्कृष्टः, योऽदीनमनसा इयन्तं कालमलालपरीषहं सहते" । हरिदध्यौ-"अहो! धन्यमस्य जन्म जीवितं च यस्य मुधावृत्तिः है शासननायकेन त्रिकालसमस्तपदार्थज्ञायकेन घादशपर्षत्समदं प्रशंसिता” । ततो हरिजिनं प्रत्याह “स महामुनिरधुना कुत्रास्ति ? तं नमस्करोमि” । श्रीसर्वदर्शिनोक्तम्- "हे मुकुन्द ! स जिहामित्र 5 ६) पुर्या प्रस्थितोऽस्ति, स पुरे प्रविशतस्तव निदायै नममिलिष्यति” । ततो मुरारिः शीघं कृपानिधि । सिधिनिकटीकृतानेकजन्तुं प्रणम्य पुरीं प्रविशन् दूरात् कृशगात्रं कहीकृतपात्रं तीर्थेशवर्णितत्वात्रिनु- है। वनेऽप्यनीहशं सुपात्रं परंपरयाऽनादिकालसश्चितकर्मदामूखेषु दत्तदात्रं तं वीक्ष्याचिन्तयत्केशवः| "असौ ढएढणर्षि वी ? किं वाऽन्यः साधुः? परं जिनेन प्रोक्तं पुरे प्रविशतस्तव स एव मिलिष्यति, 8 अतः स एवायम् , अहो पूर्व देवकुमारसमं रूपमजवत् , इदानीं कीडनिस्तेजा जातः?" । इति JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy