________________
36 उपदेशप्रा. ध्यात्वौत्सुक्येन माधवः सिन्धुरादवतीर्य प्रदक्षिणां दत्त्वाऽनमत् श्वातलमिसन्मौलिः, ततोऽच्युतो के संज्ञ. १५
रचिताञ्जलिर्निराबाधविहारं पान, ततः स्तुतिं चकार॥१४३॥
साधुनाथ ! सफलः स वासरः, स क्षणः कणकरः सुलक्षणः।
याम एव स तु सर्वसौख्यदो, यत्र वन्दनमहस्तवानवत् ॥१॥ | इत्यादिस्तुति कुर्वन्तं तं निःस्पृहत्वाविहाय साधुर्गति स्म । इतश्चैक इज्यो वातायनस्थो दध्यौ-13
"अहो ! एष महासाधुः, यो हरिणाऽवन्दि" ततः स इत्यस्तं मुनि स्वगृहे नीत्वा तस्मै सिंहकेसरान्मो-18 ६ दकान् ददौ, तान्समादाय जिनचरणौ नत्वा व्यजिज्ञपत्-“हे प्रनो ! ममानिग्रहः परिपूर्णो जातः । प्रनुराह-"जो ढएढण! एषा तव सब्धिर्नास्ति, हरिणा प्रणतस्त्वं वणिजा प्रतिलाजितः, श्रतो विष्णो-121
ब्धिः" । इति परमात्मवचनं निशम्य हृष्टस्तुष्टः परमप्रीतिजावं गतो बहुमासैद्धब्धाहारोऽपि लोलुपी-14 त्सुक्यादिदोषविरक्तः परमेश्वरजक्तः निरीहलक्तः अनिग्रहासक्तः स दध्यौ-"परजाग्यलब्धा श्यं निदा है त्यजनाही" । तत इष्टिकापाकस्थाने गतः शुधस्थमिले तान् नङ्क्त्वा जङ्क्त्वा रक्षायां परिक्षिपन्ना-18
त्मानं निन्दति-"धिग्मामनिग्रहानपेदाहारानिलाषुकम्, अहो ! धन्यं जिनज्ञानं येन ममानिग्रहो शारहितः, सूदमेदिकां विनाऽन्तर्गतं सूदमनावं को वेत्ति ?'। इत्यादिशुक्लध्यानारूढो मोदकचूर्णमिषेण ।
कर्माणि सर्वाण्यचूरयत्, अनन्तज्ञानमाप । तदा देवकृतस्वर्णाब्जोपरि निविष्टः केवली इति देशनां विदधे, स्वस्यान्तरायकर्म प्रकाशितवान्, “जो जव्या ! एवमन्तरायजं फलं ज्ञात्वा केनापि कस्याप्य-16
KIN९४३॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org