________________
317
ADS ASSOSORRANGES5
बान्तरायो न विधेयः" । ततः श्रीजिनान्तिकमेत्य जिनं प्रदक्षिणीकृत्य नमस्तीर्थायेत्युक्त्वा केवलिसनायामुपविष्टः । क्रमान्मुक्तिमाप । इति ॥
दत्तं फलं कर्मनिरत्र तघरं, यत्तऊयार्थ प्रतिकारदोऽमिलत् ।
ध्यात्वा जिनेन्द्रस्य गुणान् स ढएढणः, कर्माणि जित्वा समवाप केवलम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ घाविंशे स्तम्ले
पञ्चविंशत्यधिकत्रिशततमं व्याख्यानम् ३२५ ॥
षड्विंशत्यधिकत्रिशततमं व्याख्यानम् ३५६ ॥ __ अथ चित्तैकाग्र्यमाहतैसपात्रधरो यात्, राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्यात् , नवनीतस्तथा मुनिः॥१॥ यथा तैलपात्रधरो मरणजयजीतोऽप्रमत्तस्तिष्ठति तथा मुनिः स्वगुणघातजीतः संसारेऽप्रमत्तस्तिष्ठति ।। यथा कश्चित्राजा कञ्चन पुरुष लक्षणोपेतं वधायानुज्ञापितवान् तदा सजाजनैर्विज्ञप्तः- "स्वामिन् ! क्षमस्वास्यापराध, मा मारयैनम्" । राज्ञोक्तम्-“यदा महत्स्थालं तैवपूर्ण सर्वनगरचतुष्पश्रेऽनेकनाटक-| वाद्यतूर्याकुले तैलबिन्जुमपातयन् सर्वतो नामयित्वाऽत्रानयति तदा न मारयामि, यदि च तैलबिन्छपातस्तदाऽस्य तत्कालं प्राणापहारः कार्यः । इत्युक्तेऽपि स पुरुषस्तत् स्वीचकार, तथैवानेकजनसंकुले
CATEGORIES
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org