SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उपदशप्रा. संज. १५ ॥१४॥ SCENERAL 318 द मार्गे तैलस्थालं शिरसि धृत्वा सोपयोगोऽपतिततैलबिन्छः समागतः । तघन्मुनिरनेकमुखदुःखव्याकुले नवेऽपि स्वसिक्ष्यर्थमप्रमादी स्यात् । पुनदृष्टान्तयति-यथा स्वयंवरे कन्यापरिणयार्थ राधावेधोद्यतः ? स्थिरचित्तो जवति तथा मुनिनबजीतः संसारसंसरणगुणावरणादिमहानुःखानीतः क्रियासु समितिगुप्तिरूपास्वनन्यचित्तो नवति । यतःश्रामिसबुक्षेण वणे, सीहेण य दाढचक्कसंगहिया। तह वि दु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा ॥१॥ अत्र गाथार्थसमर्थनाय सुकोशलमुनिसंबन्धश्चासौअयोध्यायां कीर्तिधरो राजा सहदेवीपत्नीयुक्तो राज्यं चक्रे । अन्यदा सुकोशले पुढे जाते दीक्षा राजा ललौ, सुकोशलो देशाधिपत्यं चक्रे । अन्यदा कीर्तिधरमुनिर्मध्याह्ने जिदार्थ नगरमध्ये प्रविशन् । सहदेव्या दृष्टः, दध्यौ च सा-“यदि कदाचित् कीर्तिधरं पितरं सुकोशलो प्रक्ष्यति तदा दीक्षां गृही-18 प्यत्येव” । एवं ध्यात्वा सा तं सेवकपार्थात् पुरावाहिनिष्कासयामास । सुकोशवधात्री रोदिति । सुकोशलोऽवादीत्-"मातः! किं रुद्यते त्वया?" साऽवक्-"तव पिता मुनिस्तव मात्रा पुराबहिः कर्षितः" । तदाकर्ण्य सर्वा वन्दितुं जूपो ययौ । धर्म श्रुत्वा पप्रच-"स्वामिन् ! महोपसर्गे प्राप्तेऽपि निम्रन्या निर्जयत्वं कथं रक्षन्ति ?" । तदा मुनिः प्राह| विष विषस्य वडश्च, वहिरेव यदौषधम् । तत्सत्यं नवजीताना-मुपसर्गेऽपि यत्त्वजीः॥१॥ यथा कश्चिविषपीमितो विषस्यौषधं विषमेव करोति, यथा सर्पदष्टः निम्बादिचर्वणे न विजेति ।। ॥१४४॥ Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy