SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ४० २५ Jain Education International 2010_05 319 अथवा कश्चिदग्निदग्धः पुनरपि श्रग्निदाहपी का निवारणाय पुनर प्रितापमङ्गीकरोति, तत्सत्यं, यत् यस्मात् जवतानां मुनीनामुपसर्गेऽपि जवसंचित कर्मकृपणायोद्यतानां न जीतिः, उपसर्गैर्बहुकर्मरूपणं मन्वानाः साधवो न जयवन्तो जयन्ति साध्यकार्य निष्पत्ती साहाय्यकारिकारणत्वात् इति ॥ स्थैर्य जवजयादेव, व्यवहारे मुनिर्ब्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमति ॥ २ ॥ तत्त्वज्ञानी जवजयात् नरक निगोददुःखोघेगात् व्यवहारे एषणादिक्रियाप्रवृत्तौ स्थैर्य व्रजेत् गच्छेत् लज्जेतेत्यर्थः । स्वात्मारामसमाधौ ज्ञानानन्दादिरूपे तदपि जवजयमपि अन्तर्मध्ये निमजाति लयीजवति स्वत एव विनश्यति श्रात्मध्यानली लालीनानां सुखदुःखसमावस्थानां जयाजाव एव जवति । वमनानां जीवानां धर्मेला न जवति, इन्द्रियसुखास्वादलीना मत्ता इव निर्विवेका भ्रमन्ति, दुःखाग्निना इतस्ततो दुःखापनोदार्थमने कोपायचिन्तनव्याकुला भ्रमन्ति सूकरा श्व महामोहनवाम्नोधौ, किमन्यत्, सर्वसिद्धिकरं श्रीमदी तरागवन्दनादिकमपि न कुर्वन्ति, इन्द्रियसुखार्थं च तपउपवासादिकष्टानुष्ठानमाजन्मकृतं हारयन्ति, निदानदोषान्न गणयन्ति, मोक्षहेतुरूपं जैनशासनं देवादिसुखहेतुरूपं मत्वा मुह्यन्ति, जवान्धौ मत्स्या इव जीवा ऐश्वर्यादिषु मिथ्यावासिता भ्रमन्ति, ततो नवोद्वेग एव कार्यः, स एवोपसर्गेषु साहाय्यदायको ज्ञेयः” । इत्यादि श्रीगुरूपदेशाच्छ्रुत्वा प्रबुद्धः सुकोशलो व्रतं खलौ । | सहदेवी तु पुत्रवियोगपतिद्वेषाच्यां मृता वने व्याघ्री जाता । दैवात् कीर्तिधरसुकोशलमुनी तत्राययतुः | चतुर्मासी तपश्चक्रतुः । पारएक दिने गहन्तौ तौ व्याघ्या दृष्टौ मुनी तु प्राणान्तोपसर्ग ज्ञात्वा कायोत्सर्ग For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy