SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ CARRORDER 225 को नाम गजमुज्जित्वा, रासनं बहु मन्यते । को वा रत्नमनादृत्य, काचेऽपि कुरुते मतिः ॥१॥ मम जन्मान्तरेऽपि नेमिर्वरो यान्नापरः । श्रन्यदोत्पन्नपूर्णज्ञानो जगदीशः पुना रैवतके समवासरत्। तदा राजीमती व्रतमादाय महत्तरा जज्ञे । नेमेरनुजोऽपि व्रतमुपादत्ते स्म । अन्यदा जिनानुझां प्राप्य शिक्षार्थ पुरे परित्रम्य पश्चानिवृत्त इति दध्यौ मा नूधिनाशो जखकायिकानां, मद्देहसङ्गेन तदेति वृष्ट्याम् । जिवानिवृत्तो रथनेमिसाधुर्विवेश कस्यांचन कन्दरायाम् ॥ १॥ व्यावर्तमाना प्रणिपत्य नाथ, राजीमती साऽपि जयेन वृष्टेः । पूर्वप्रविष्टं तमजानती जाग्विवेश तामेव गुहां नगस्य ॥२॥ गताऽपि मध्ये न तमन्धकारे, ददर्श कोणे स्थितमेतदीये । क्लिन्नानि किश्चिघसनानि साध्वी, ततश्च निःशोषयितुं प्रवृत्ता ॥३॥ स्वर्गलोकजयायैव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वी, बनूवोत्कलिकाकुखः ॥४॥ एतस्य सोदरेणाहमाजन्मापि तिरस्कृतः । इति त्रातृविरोधेन, स्मरो मुनिमपीमयत् ॥ ५॥ १ विषयाकुदः. GROSSASSRUSSAUSOSASUS Jain Education International 2010-10 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy