SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. 226 पिमित सृष्टिसर्वस्वमिवासौ हा मृगेक्षणा । नैकशोऽपि मया जुक्ता, धिग्मे जन्म निरर्थकम् ॥ ६ ॥ सत्कम्पवपुर्ऋत्य, श्वोत्थाय विसंस्थुतः। रथनेमिः पुरस्तस्यास्तस्थावुत्तानितेक्षणः ॥ ७॥ हे जथे ! स्वेलयाऽऽगल, श्रावां जन्म सफलं कुर्वहे । पुनः प्रान्ते उजावपि तपोविधिं चरिष्यावः ।। श्रुत्वेत्यव्याजचित्ता सा धीरतां धारयित्वा सती स्पष्टमनाषिष्ट । यतः प्रावृत्य वासांसि तदैव साध्वी, साधं सुधासोदरया गिरा तम् । प्रचक्रमे वक्तुमियं मुनीन्दो, न युज्यतेऽदस्तव सद्भुतस्य ॥ १॥ साधो क्व ते जन्म कुखेऽमलेऽस्मिन् , क्वेदं कुकर्माञ्जनतोऽपि कालम् । निर्वाहयस्व व्रतमेतदात्तं, इतव्रताः स्युर्न कदापि धीराः॥२॥ अन्यच्चसंयतीप्रतिसेवायां धर्मोडाहर्षिघातयोः । देवव्यविनाशे च, बोधिघातो निवेदितः ॥३॥ पूर्व गृहस्थया मया वाचाऽपि यस्त्वं नेहितः, व्रतप्रतिज्ञाता साऽहं त्वामद्य कथमानिये ! अगन्धनकुलजा नुजङ्गमास्तेऽपि वर्याः ये वान्तं विषं नानन्ति, त्वं तु ततोऽपि निकृष्टः, खएिमतशीलस्येदं जीवितं धिक् । यतः ए ॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy