SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२7 दश्य दश्य योषितं चेविधत्से, नावं कामाराधने साधुवर्य । तनो वातालिङ्गितो वाहवस्त्वं, मुग्धो धैर्येणास्थितात्मेव जावी ॥१॥ वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय । तस्माचीरत्वमाधाय, शुधमै समाचर ॥२॥ इत्यादितपुक्तिं युक्तियुक्तामाकर्येदं दध्यो स्त्रीजातावपि धन्याऽसौ, निधानं गुणसंपदाम् । कुकर्मजलधौ मनो, धिगई पुरुषोऽपि हि ॥३॥ एवं तस्या राजिमत्याः सुमत्याः, श्रुत्वा शिक्षा दक्षमुख्यस्तदैव । दत्त्वा मिथ्यामुष्कृतं श्रीजिनान्ते, जूयो धर्म साधुचीर्ण चचार ॥ ४ ॥ | सा महत्तराऽपि गार्हस्थ्ये चतुर्वर्षशती, बामस्थ्य एकं वत्सरं, केवसत्वे च पञ्च वर्षशतानि अगमयत् , एवमेकोत्तराणि नव वर्षशतानि निजमायुर्व्यतीत्य मोक्षपदं जगामेति ॥ पञ्चापि पञ्चेषुनिवारणाय, शस्त्राणि धार्याणि महाव्रतानि । स्थैर्यत्वमेतेषु विशेषधार्य, विनाऽमुनाऽन्यान्यपि निष्फलानि ॥ १॥ SARALKAR वृक्षसदृशः. Jain Education International 2010UX For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy