SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 228 उपदेशप्रा. ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्णयामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने व्युत्तरत्रिशततमं ३०३ व्याख्यानम् ॥ खंच.११ चतुरुत्तरत्रिशततमं व्याख्यानम् ३०४ ॥ श्रय मुनीनां स्थैर्यमाह-. PI नेम्ति मुनयः केचिचिकित्सां व्याधिपीमिताः । निष्पकम्पा यते, श्रीमत्सनत्कुमारवत् ॥ १॥ 8 स्पष्टः । ज्ञातं चेदम्-काश्चनपुरे विक्रमयशा नृपः । तस्य पञ्चशतीमिताः स्त्रियः सन्ति । तत्र नाग दत्त इन्यः । तस्य विष्णुश्री र्याऽस्ति । अन्यदा नृपः पथि गवन् विष्णुश्रीरूपमोहितस्ता मन्तःपुरे चिक्षेप । यतो धर्मोपदेशमाखायां वृत्तौ3 सन्ति मार्गणाघाताना, सोढारः प्रचुरा युधि । विरखास्तु स्मरशस्त्रप्रहाराणामिहावनी ॥ १ ॥ II नागदत्तस्तु प्रियाविरहविह्वसः पुरान्तः परिवज्राम । अपरा नृपपल्यो गर्तुरावेदात्कुपिताः कार्मण-11 योगेनेमा मृत्युमवापयन् । नृपो मोहमोहितः कुपितां वुध्यमानो मृतामजानानम्तत्पदं लग्न इत्यन्य-12 धात्-"निरपराधे मयि कथं कोपः त्वया कृतः" तथाप्यजद्दपन्तीं तामुत्सङ्गगतां कृत्वा तस्थौ, तस्याः संस्कारं कर्तुं न ददाति, तदा मत्रिनिर्मन्त्रदम्जतो जूपः कार्यव्यग्रीकृतः । ततो राजदृष्टिं परिवञ्चय सा है एए॥ Private&Personal use onh www.jainelibrary.org JainEducation international 2010- 0
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy