________________
228
उपदेशप्रा.
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्णयामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने
व्युत्तरत्रिशततमं ३०३ व्याख्यानम् ॥
खंच.११
चतुरुत्तरत्रिशततमं व्याख्यानम् ३०४ ॥
श्रय मुनीनां स्थैर्यमाह-. PI नेम्ति मुनयः केचिचिकित्सां व्याधिपीमिताः । निष्पकम्पा यते, श्रीमत्सनत्कुमारवत् ॥ १॥ 8 स्पष्टः । ज्ञातं चेदम्-काश्चनपुरे विक्रमयशा नृपः । तस्य पञ्चशतीमिताः स्त्रियः सन्ति । तत्र नाग
दत्त इन्यः । तस्य विष्णुश्री र्याऽस्ति । अन्यदा नृपः पथि गवन् विष्णुश्रीरूपमोहितस्ता मन्तःपुरे चिक्षेप । यतो धर्मोपदेशमाखायां वृत्तौ3 सन्ति मार्गणाघाताना, सोढारः प्रचुरा युधि । विरखास्तु स्मरशस्त्रप्रहाराणामिहावनी ॥ १ ॥ II नागदत्तस्तु प्रियाविरहविह्वसः पुरान्तः परिवज्राम । अपरा नृपपल्यो गर्तुरावेदात्कुपिताः कार्मण-11
योगेनेमा मृत्युमवापयन् । नृपो मोहमोहितः कुपितां वुध्यमानो मृतामजानानम्तत्पदं लग्न इत्यन्य-12 धात्-"निरपराधे मयि कथं कोपः त्वया कृतः" तथाप्यजद्दपन्तीं तामुत्सङ्गगतां कृत्वा तस्थौ, तस्याः संस्कारं कर्तुं न ददाति, तदा मत्रिनिर्मन्त्रदम्जतो जूपः कार्यव्यग्रीकृतः । ततो राजदृष्टिं परिवञ्चय सा है
एए॥
Private&Personal use onh
www.jainelibrary.org
JainEducation international 2010-
0