SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तंच. २४ ॥२७॥ कककककककक 484. अयं श्रीदेवेन्धसूरिः कर्मग्रन्थादिकर्ता । निजानोजीतयदीयकीर्ति, शुश्रूषुरक्षिन(श्र)वसामृनुदाः। चतुःसहस्रे रसिकः किमाधा-पट्टे स तस्याजनि धर्मघोषः॥५॥ यस्योपदेशान्नृपमन्त्रिपृथ्वी-धरश्चतुर्तिः सहितामशीतिम् । ज्ञातीरिवोर्तुमिदंमिताः स्वा, व्यधापयत्तीर्घकृतां विहारान् ॥ ३ ॥ यस्मादिदीपे चरणस्य लक्ष्मी-ज्योत्स्नेव चान्छी शरदोऽनुषङ्गात् । सोमप्रचाख्यो जनदृक्चकोरी-सोमप्रजः सूरिरजूत्पदेऽस्य ॥ ५ ॥ तेनापि सोमतिलकानिधसूरिरात्म-पट्टे न्यवेशि वशिलदिमलसललामम् । वादेषु येन परवादिकदम्बकस्या-नध्यायता प्रतिपदेव मुखे न्यवासि ॥५॥ संस्थापितो निजपदे गुरुणाऽथ तेन, श्रीदेवसुन्दरगुरुः सुरसुन्दरश्रीः । अहो मुखेन तिमिरेण तमस्विनीव, येन व्यपास्यत समं मदनेन माया ॥ ६॥ मिव विषनिरुदये हन्तुं परैः प्रेषितं, कश्चिञ्चनरुचा प्रमादविमुखं स्वापेऽपि दृष्ट्वा प्रजम् । शाम्यन्तं गदिताखिखव्यतिकरं संबोध्य योऽदीक्ष्यत , स श्रीमानय सोमसुन्दरगुरुचेंजे तदीयं पदम् ॥७॥ पट्टश्रियाऽस्य मुनिसुन्दरसूरिशके, संप्राप्तया कुवलयप्रतिबोधदक्षे। कान्त्येव पद्मसुहृदः शरदिन्छबिम्बे, प्रीतिः परा व्यरचि खोचनयोजनानाम् ॥७॥ ॥१७॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy