SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 संतिकरमित्यस्य कारकोऽयम् । सूरेस्ततोऽजायत रत्नशेखरः, श्रीपुरकरीको वृषभध्वजादिव । बाम्बतिनाम्ना दिजपुङ्गवेन, न्यगादि यो बालसरस्वतीति ॥ ए ॥ श्राद्धविधिसूत्रवृत्त्या - धनेकसग्रन्थ निर्मितोपदिष्टः । लक्ष्मी सागरसूरि - स्तत्पदमएमनमतिगरिष्ठः ॥ १० ॥ श्री सदीयपट्टे, गुरुगुणी सुमतिसाधुसूरीन्द्रः । श्री हेम विमलसूरि - स्तदीयपट्टे गुरुः समभूत् ॥ ११ ॥ श्रथ दुःषमोलदोषात्, प्रमादवराचेतसो ममत्वनृतः । श्रभवन्मुनयः प्रायः, खाचारचरणशैथिस्याः ॥१२॥ इतश्च श्री हेम विमलसूरि - दूरीकृतकमषः ससूरिगुणम् । ज्ञात्वा योग्यं तूर्ण, धर्मस्यान्युदयसं सिद्ध्यै ॥ १३ ॥ सौभाग्यभाग्यपूर्ण, संवेगतरङ्गरङ्गनीरनिधिम् । श्रानन्दविमलसूरिं, स्वपट्टे स्थापयामास ॥ १४ ॥ श्री विक्रमनृपकाला - डुजैर्गजशेरशंशि (१९८२) मिते वर्षे । चक्रुश्चरणोन्धरणं, शरणं संवेगवेगवताम् ॥ १५॥ निर्ममः स्वशरीरेऽपि तपस्तेपे सुदुस्तपम् । श्रथ तच्छ्रयतां किञ्चि - दालोच्य स्वककिल्विषम् ॥ १६ ॥ श्रदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारश्चकारैष, चतुःशतचतुर्थकैः ॥ १७ ॥ चक्रे पुनस्तपस्त - ६रिष्ठषष्ठैश्चतुःशतप्रमितैः । विंशतिषष्ठानि ततो, विहरनिपान् समाश्रित्य ॥१८॥ तीर्थाधिपवीर विजोः, षष्ठानि नवेदयादि २२० मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ॥ १९ ॥ युग्मम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy