SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. स्तंज.२४ ॥२०॥ 486 बादशानि प्रनुः पञ्च, चक्रे प्रश्रमकर्मणः । तानि पञ्चान्तरायस्य, नवैव दशमानि तु ॥ ३० ॥ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टाविंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ॥१॥ अष्टमदशमान्येवं, वेद्ये गोत्रे तथाऽयुषि बहूनि । कृतवान् लगवान्नाम्नो, न च जझे कर्मणस्तु तपः॥२॥ ततश्च विहितानशनः, श्रीमानानन्दविमलसूरीन्छः । समवाप नाकसौख्यं चेतसि निहितैश्चतुःशरणैः ॥ ३ ॥ आसस्तदीयपट्टे, प्रनवः श्रीविजयदानसूरीन्याः। सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ॥२५॥ अथ हीरगुरोवर्णनमाहअजूलपट्टे तस्यास्खलितविजयो हीरविजयो, गुरुवृन्दारौघप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुयो ह्यकबरनृपो यस्य वचसा, घृणाध्यानं ध्यायन व्यतनुत महीमाईतमयीम् ॥५॥ विजयसेनमुमुक्षुपुरन्दरः, पदममुष्य ततः समजूषयत् । उदयमितः शिखरं शर-विशददीतिरिवाम्बरकेतनः ॥२६॥ विजयतिषकः सूरिः पट्टं तदीयमदीदिपत् , दिनकर श्वाकाशं स्तोमं त्यजस्तमसा जवात् । कृतजनमन पद्मोमासः कुतर्कहिमापहः, प्रचलितमहादोषः प्राप्तोदयः सुदिनः श्रियाम् ॥१७॥ ॥२५॥ JainEducation International 2010_00 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy