SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ MOUSSEISUUSASHISEISAS 483 येनौति शैथिट्यपथस्तटाको, घनाविसो गनसवासिनेव ॥ ४ ॥ पात्रिंशदाशावसनैरनेद्यो, वादं सृजन हीरकवद्यदासीत् । अघाटपेन स हीरलायो, नाम्ना जगच्चन्य इति न्यगादि ॥ ४ ॥ श्राचाम्सकैर्वादशहायनान्ते, तपेत्यवापद्विरुदं मुनीन्मुः। महाहवैरिविनिर्नयान्ते, जर्ते जूमर्जितकाशिसंज्ञाम् ॥ ५० ॥ अस्मात्ततः प्रारजूत्तपाख्या, नेत्रादिवार्षिजराजखेखा । श्रदीपि यस्माच्च मुमुकुखदम्या, वसन्तमासादिव लानुजासा ॥ ५१॥ श्त्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशपासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने सप्तपञ्चाशदधिकत्रिशततम व्याख्यानम् ३५७ ॥ अष्टपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥ अथ तपाविरुदप्राप्त्यनन्तरं संजातगुरुपट्टपक्किलिख्यते देवेन्धकर्णाजरणीजवनि-यशोजिरुनासितविष्टपेन । देवेन्त्रदेवेन बजेऽस्य पढे, विष्णोर्यथा वहसि कौस्तुजेन ॥१॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy