________________
उपदेशप्रा.
तंज.
यशीत्युत्तर द्विशततमं ७ व्याख्यानम् ॥
अथ मनोगुप्तिनामानं षष्ठं संयमाचारमाह__ कटपनाजासनिमुक्तं सद्भूतवस्तुचिन्तनम् । विधेयं यन्मनःस्थैर्य मनोगुप्तिनवेत्रिधा ॥१॥
स्पष्टः । नवरं त्रयो नेदाश्चामी-श्रातरौषध्यानानुवन्धिकट्पनासमूहविरहिताऽऽद्या १ । आगमानुसारिणी समस्तखोकहिता धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्षितीया ५ । शुनाशुनमनोवृत्तिनिरोधेन | योगनिरोधावस्थानाविन्यात्मारामता तृतीया ३ । श्यं मनोगुप्तिर्जिनदासश्रेष्ठिवत् पाट्या तथाहि-IP चम्पायां जिनदासः शून्यागारे पौषधे सति प्रतिमायां स्थितः । इतश्च तत्पनी कुशीला तमज्ञातवती || सकीलकपट्यङ्कपादकं तत्पादोपरि न्यवेशयत् । जारस्त्रीलारपीमां प्राप्य मनोगुप्त्या दिवं गतः इति ।
श्रथ वाग्गुप्तिनामानं सप्तमं चारित्राचारमाहमौनावलम्बनं साधोः संज्ञादिपरिहारतः । वाग्वृत्तेर्वा निरोधो यः सा वाग्गुप्तिरिहोदिता ॥१॥ स्पष्टः । नवरं वाग्गुप्तिर्पिधा-मुखनयनभूविकाराङ्गुट्याछोटनोवीज्ञावकासितढुकृतलोष्ठदेपणादीनामर्थसूचिकानां संज्ञानां परिहारेण अद्य मया न वक्तव्यमिति अनिग्रहकरणमेका वाग्गुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनादि सूचयतो मौनकरणान्निग्रहो निष्फल एवेति । तथा वाचनपञ्चनपरपृष्टा-161॥३५॥र्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकालादितमुखकमलस्य लापमाणस्यापि वाग्वृत्तेनियन्त्रणं
Jain Education International 2010
For Private & Personal Use Only
w
anbrary.org