SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Biorkeisuremam Ajup BETEUDEIBOY BIRAJapa LKEOLOLeuoneuismu uogtonparmer गत्वा दध्यौ-"अस्मिन् व्यञ्जने को दोषोऽस्ति ? यशुरुनिय॒त्सर्जनाज्ञा दत्ता ?" ।ततस्तन्मध्यादेकं बिन्डं| पृथिव्यां निदधे, तजन्धलोलुपा अनेकशः पिपीलिकाः समेतास्ताः शीघ्रं पश्चत्वं प्रापुः । तदीदय संजातकृपो दध्यौ-"निर्दोषनूमावपि पिपीलिकादिजीवा दूरत श्राजग्मुः, तदा किमपि तादृशं स्थएिमलं |3|| नाप्यते, अतो गुरुन्जिरित्थमुक्तं यमुनस्थले त्वं गत्वा परिष्ठापय, तर्हि मदात्मसदृशं शुधस्थलं क्वापि न पश्यामि, अत्रैवेदं निधेयं” इति ध्यात्वा तयञ्जनं स्वयमेवाहारयत् । तदैवानशनं विधाय सर्वार्थसिधे । विमाने देवोऽजूत् । अत्र विशेषं वक्तव्यं तत् षष्ठाङ्गतो ज्ञेयं । अत्र ढएढणपिज्ञातं सिंहकेसर्पिज्ञातं च, अत्र मोदकव्युत्सर्जनरूपं निर्धाय । अथवा पुष्पमालाप्रकरणवृत्तिगदितधर्मरुचिज्ञातं ज्ञेयं । तथाहि कुत्रापि गळे धर्मरुचिः साधुः । परोपकारव्यग्रतयाऽनेनान्यदा स्थपिमलं न प्रतिलिखितं । निशि || प्रश्रवणपीमा जाता । प्राणसंशये देवतया प्रकाशो दर्शितः, तेन स्थएिमलं गृहीतं, ततः पुनरन्धकारे 3 जाते ज्ञातं देवकृतं मिथ्याउष्कृतं दत्तं । इत्याद्यनेकावदाता बहुशास्त्रतो विज्ञेया इति । यत्स्थएिमलं श्लाषितं दिग्विशेषणैः, शुद्धं सुशोध्य मुनिधर्मबुधिवत् । अन्त्यासमित्याचरणे मुमुकुनि-रालस्यमत्र प्रतिजिन धार्यम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तग्ने एकाशीत्युत्तरविशततम २७१ व्याख्यानम् ॥
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy