SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ A उपदेशमा ॥ २३ ॥ CCESSECSC ACAS पापं दग्नौषं च प्रकटं जातं । शीलसन्नाहधारणे जैनमुनय एव हमाः, नान्ये,” । इति श्रुत्वा नृपः । संज.पए पाह-“मा त्वरिष्ठाः, अग्रे तेषामपि स्वरूपं दर्शयिष्ये" । ततो नूपः स्वसेवकमशिक्ष्यत्-"त्वमेकांश सुरूपां लावण्यादिगुणाञ्चितां सूर्यकान्तिनाम्नी वारवधूमादायोपवने कामदेवकुखचैत्ये रात्रौ व्रज ।।४। तत्र चैत्ये केनापि धर्ममिषेणामुकमुनि प्रलोच्य संस्थाप्य त्वया वहिनिःसृत्य पारे पिधाय तावकं दृढं । देयं । अनेकचुवाचन्दनतड्पतूलिका दिनोगसामग्री मध्ये विरचनीया" । ततस्तेन तथा कृतं । मुनि-2 निर्दम्नस्तत्राविशत् । निर्गमनमार्गमदृष्ट्वा मुनिर्दध्यौ-"अहो ! अनाजोगेन मोहजाखेऽहं पतितः ।। अस्या हावन्नावादिन्यो न तिखतुषमात्रं मे जयं । परं प्रनातेऽपज्राजना शासनस्य नाविनीति खानकरोति" । ततो वेश्ययाऽनेकधा स विरुम्वितोऽपि स्वधैर्य नामुचत् । दध्यौ च-"प्राग्मया क्षेषेणी कारणे उत्पन्ने इदमयोग्यमाचरितं, अधुना रागेण क्रियते तदा महाव्रतगुणहानिः स्यात्, अतो नाई | मम यावक्रीविपर्यन्तदेवगुरुसादिस्वीकृतपञ्चमहाव्रतनञ्जनं, पालनं च सुयोग्य" । इति ध्यात्वा स IA स्वसाधुवेषं रजोहरणादिकं दीपाग्निना लस्मीचकार, जावलिङ्गमध्यात्मामृतेन सम्यग्बलारेति । अग्रे लानं दृष्ट्वा तदा स्वाङ्गेऽवेपयत् । अवधूतवेषेण कूर्मवत्स्वेन्धियाणि संगोप्य समग्ररात्रौ स्वध्यानतत्परः ५ स्थितः । वेश्या तु स्पराक्रमं समस्तं प्रदर्य श्रान्ताऽन्योपायमलनमाना निजां चकार । अथ प्रजाते है। कतं. मध्यतः "श्रवक्ष्यनिरञ्जनज-2॥४॥ गन्नाथाय नमः" इतिशब्दं महता स्वरेण कुर्वन्नग्नयोगधारी अविकारी सोऽवधूतो जस्मबन्नसर्वगात्रोऽसम Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy