SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Jain Education International 79 स्तसमो निःसृतः । तं वीक्ष्य सर्वे चमत्कृताः । तदा पत्नी नृपं प्राह - "स्वामिन्! युष्मदुक्तं व्यलीकं जातं, श्रयं तु कश्चिद्योगी निःसृतः, न जैनसाधुरूपवान् ” । ततो नृपः स्वोपजीविनं पप्रन्छ - " त्वया किमेतद्विपर्ययः कृतः ?” । स ह - "स्वामिन्! मया तु युष्मदाज्ञानुसारेणैव सर्व विहितं तदनु | संजातस्वरूपं नाहं वेद्मि" । पुनः मापो वेश्यां स्माह - " कथय रात्रिवृत्तं" । "स्वामिन्! किं वच्मि ? श्रहं जोगाय सर्व सामर्थ्य विस्तार्य श्रान्ता, अनेन तु महायोगशक्तिरप्सरोजिरप्यस्खलनीया दर्शिता, त्रिभुवन एतादृशो महामुनिर्नास्ति । इत्यादि सर्व ज्ञातं निशम्य प्रबुद्धः स्वचित्तं वित्तं पुरजनाँश्च जैनधर्ममयाँश्चकार । शासन साधोर्ज्ञानध्याननिरीहता त्यागादिगुणा नगरे न मान्ति स्म । स साधुः स्वविद्यया शासनोप्रासनां विधाय पुनः स्वीकृतव्यवेषोऽपकालेन स्वात्मधर्म प्रकटीचकारेति विद्यासिद्धः । बुद्धिसिद्धा अजयकुमाराद्याः । योगः स्वर्ण सिद्ध्यादिकः श्रीकालिकाचार्यादिवत् । इत्यादयोऽवदाता विद्यासिद्धौ विज्ञेयाः इति । राजगणसंमतो नरेन्द्रप्रमुखजनानीष्टः । एते तीर्थ जैनपक्षं | उद्योतयन्तीत्यर्थः । एतेषां प्रभावकाणामनावे जिनमतोत्सर्पणाऽधिकतरा न जायते, छत इमे शासनरूपप्रासादे स्तम्भसमा निर्धार्या इति ॥ श्रीतीर्थकार्येषु समग्रशक्तिः, प्रजावकैः शासनमेढिजूतैः । उन्ना विधेया न च जक्तियुक्तैः, सद्दर्शनाचार विचार विज्ञैः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy