________________
80
उपदेशप्रा.
॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तम्ले
खंज.१ए सप्तसप्तत्यधिकधिशततमं ५७७ व्याख्यानम् ॥ अष्टसप्तत्यधिकद्विशततमं व व्याख्यानम् ॥
श्रथाष्टौ चारित्राचारानाहयाश्च चारित्रपुत्रस्य मातरोऽष्टौ प्रकीर्तिताः । ता एव चरणाचाराः समुपास्या मुमुक्षुजिः ॥ १॥ | स्पष्टः । नवरं चरणस्याचरणं चारित्राचारः, स च पञ्चविधसमितित्रिविधगुप्तिनेदैरष्टनेदः। यदाहुः-15 पणिहाणजोगजुत्तो पंचहिं समिहिं तिहिं गुत्तीहिं । एस चरित्तायारो अविहो होइ नायबो ॥१॥
___अथ तत्पञ्चविधसमितिरूपचारित्राचारस्याद्यजेदवर्णनमाहयुगमात्रावलोकिन्या दृष्ट्या सूर्याशुजासिते । पथि यत्नेन गन्तव्यमितीर्यासमितिर्नवेत् ॥१॥
स्पष्टः । नवरं मार्गे यतनापूर्वकं गमनं कार्य । अत्रार्थ इयं नावना-इह च मुख्यवृत्त्या साधना HिIT- - यानिधर्मका कार्य । नन तर्हि साधनां मयं नवकटपावडारकरा किमिति लगवनिरुपदिष्टं ? उच्यते-तदपि बहुगुणहेतुत्वेन धर्मवृष्यर्थमेव । रात्रौ ह्यचक्षुर्विषयत्वेन ॥२५॥ पुष्टतरालम्बनं विना नानुज्ञातमिति । दिवसे षड्जीवनिकायविराधनावर्जनार्थ सोकैरतिक्षुझे मार्गे न / तून्मार्गे, मार्गेऽपि पादादारन्य चतुर्हस्तप्रमाणयुगमात्रक्षेत्रं यावधिखोक्य जूदकहरितबीजादिस्थावर-I
Amt
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org