SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ARIASEHOSEKOLAS ६ कुन्थुपिपीलिकादित्रसजन्तुरक्षार्थ पदे पदे सम्यग्निरीक्षमाणस्य औरणमी गतिस्तस्यां समितिरीर्यासमितिः, त सम्यग्जिनवचनानुसारितया इतिः श्रात्मनश्चेष्टाप्रवृत्तिरूपेति । वक्ष्यमाणा गुप्तयस्तु प्रवृत्तिनिवृत्तिरूप इति कथञ्चिन्नेद इति । श्राखम्बनेन काखेन मार्गेण यतनया च एनिश्चतुर्जिः कारणैः संयत र्या-गति । कुर्यात् । तत्रासम्बनं ज्ञानादि, तत्र ज्ञानं सूत्रार्थोजयरूप श्रागमः, दर्शनं चरणं च । प्रत्येकं ज्ञानादी-18 न्याश्रित्य विकादिसंयोगेन वा गमनमनुज्ञातं । ज्ञानाद्यालम्बनं विना तन्नेति १ । कालश्च प्रस्तावादीकार्याविषयो दिवस उक्तो जिनैः । मार्ग होत्पश्रवर्जित उक्तः ३ । यतना च अव्यादिजेदैश्चतुर्धा, ६ भव्यतो अव्यमाश्रित्येयं यतना यच्चक्षुषा प्रेक्षते जीवादिजव्यं, युगमात्रं च प्रस्तावात्क्षेत्रं प्रेदते इति | 5 त्रितो यतना, काखतो यतना यावन्तं कालं गलेत्तावत्काखमानेति, जावत उपयोगपूर्व गोत् . इन्धियार्थान् शब्दादीन् विवर्य स्वाध्यायं च पञ्चविधं वय, तस्यापि गत्युपयोगघातित्वात्, तत्रान्यव्यापार एव नाईः, पार्श्वयोः पृष्ठतश्चोपयोगं ददानस्यातिदूरविलोकने सतामपि जन्तूनामदर्शनं, अत्यासन्नविलोकने सम्मुखागवत्पशुशकटाद्यास्फाखनादिसंभवः, अत उपयोगपूर्व गमनं योग्यं ।। एवं विधेर्यासमित्या है गवतश्च मुनेः कथञ्चित्पाणिवधेऽपि तत्पापं न जवति । न केवलं चङ्कमत एवेयोसमितिः, किं तु स्थित-IP स्थापि नङ्गबहुलादिश्रुतेषु परावर्तमानेषु नङ्गकादिरचनायां या हस्तादीनां चेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमितिः । इयं समितिर्वरदत्तर्पिवत्पाघ्या, तथाहि-कुत्रापि गवे वरदत्तपिरीर्यासमितिरतः । शकोऽस्य प्रशंसां चकार । मिथ्यात्विसुर एकोऽश्रद्दधानः सुरेन्कं प्रोचे-"जीवितव्यार्थ जीवन् स कथं 4%ARCRAGAR Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy