SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४८ उपदेशप्रा. है। समितिरतो जविता? अहं समितिन्त्रष्टं करिष्ये” इति प्रोच्यागतो नुवि । देवेन मक्षिकादेहप्रमाणमण्डू- संज. १ए कीपुळे विकृते साधुः पथि निरन्तरं मण्डूकीदर्शनादीर्यापरो बभूव । इतश्च देवमायया गजोपचं तुमुलं । ॥२६॥ सर्वत्र प्रचक्रे । साधुन जयविह्वलोऽजूत् , नापि द्रुतगतिः उत्प्लुत्य गमनं चातनोत् । तदा सुरनरैरि-18 |त्युक्तं-“हे ऋपे! गजानीघं दूरं वेगेन गर्छ" । साधुस्तु स्वनावस्थोऽनूत् । ततो गजेन गृहीतः खे । प्रोलालितः पतन् जुवि दमाश्रमणः स्वान्तेऽचिन्तयत्-"हा हा अप्रमार्जितजूमौ मण्डूकीसंकुलायां 2 मम देहेन वधो जावी" । ततो देवः स्वशक्तिं सर्वा प्रदर्य स्वयमेव श्रान्तो ज्ञानेन शक्रवाक्येन च तन्ना-18 वनिश्चयं ज्ञात्वा प्रकटीजूय स्वापराधमदामयत्। सर्वखरूपं यथाजातमुक्त्वा सम्यक्त्वरत्नं प्राप्य स्वर्गतः ॥ ET पायोऽसौ प्रथमाचारो वरदत्तानूचानवत् । तलील वीक्ष्य देवोऽजून्मिथ्यारिक्तः सुदृष्टिनृत् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश स्तम्लेऽष्टसप्तत्यधिकदिशततम २७ व्याख्यानम् ॥ नवसप्तत्यधिकहिशततमं २७ए व्याख्यानम् ॥ अथ दितीयाचारजाषासमितिस्वरूपमाहहितं यत्सर्वजीवानां त्यक्तदोष मितं वचः। तधर्महेतोर्वक्तव्यं नापासमितिरित्यसौ ॥१॥ स्पष्टः । नवरं त्यक्ताः क्रोधाद्यष्टदोषा यत्र तत्त्यक्तदोषं, तथाहि उत्तराध्ययने २४ GARISHIGA ॥१६॥ _JainEducation International 2010_0514 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy