SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 83 कोहे माणे श्र माया य लोने श्र उवउत्तया । हासे नए मोहरीए विगहासु तहेव य ॥१॥ एआई श्रम गणाई परिवजित्तु संजयो । असावऊं मिश्रं काले लासं नासिक पन्नवं ॥२॥ तत्र क्रोधे यथा कश्चिदतिकुपितः पिता पाह-न त्वं मम सुतः पार्श्ववर्तिनो वा तं प्रति प्राह बनीत बनीतैनमित्यादि, अत्रार्थेऽमरदत्तमित्रानन्दादिसंबन्धाः १ । माने यथा कश्चिदनिमानयुक्तो मरीचिवन्न कश्चिन्मम जात्यादिनिस्तुट्य इति वक्ति । मायायां यथा परवञ्चनार्थ वक्ति महिनाथप्राग्नववच्चएम प्रद्योतप्रेषितवेश्यावदजयकुमारानयनाथै वेति ३ । खोने यथा परकीयमपि जाएमादिकमात्मीयमनि-2 विधत्ते, अत्रार्थे धर्मबुधिपापबुद्धिप्रमुखसंबन्धाः । । हासे यथा यदि महाविदेहे विहरमानजिनाः सन्ति ६ तर्हि जरतक्षेत्र उपकारकृते कथं न समागचन्ति ? क्षणमत्र स्थित्वा जनमनःसंदेहानपनीय पश्चाद्जन्ति । तदा श्रेयस्तरं ५। नये यथा तथाविधमकार्य कृत्वा केनचित्पृष्टः प्राह-नाहं, कोऽप्यन्योऽस्ति इति ६|| मौखर्ये यथा मुखरतया यत्किञ्चित्परपरिवादादिकं वक्ति रजसा, वदयमाणसंबन्धरजाविद्यथा तथा 8 वदति । विकथासु ख्यादिकथायां अहो! अस्याः कटाक्षविहेपा लावण्यं चेत्यादिकं नुवनजानुकेवखिजीवरोहिणीस्त्रीवघा जपतीति । | अत्र रजासाध्वीज्ञातं चेदं संप्रदायादागतं श्रीमहानिशीअसूत्रे श्रीवीरस्वामिना प्रोक्तं-"एककुवचनोक्त्या रजार्या महापुःख प्राप्ता” तदा गणनृविज्ञप्तिं चकार-"जगवन् ! का सा रजार्या ? किं वा तया वाङ्मात्रेण पापमर्जितं ? यस्य विपाक एवं वय॑ते?" । इत्युक्ते नगवानूचे हे गौतम ! अत्रैव KURIRASAAAAAAAAAA CORALISAS __JainEducation international 2010_05 For Prve & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy