SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २७ ॥ Jain Education International 2010_05 84 जरते जो नामाचार्योऽनृत् । तस्य पञ्च शतानि साधवो द्वादश शतानि निर्गन्थ्यश्च । तस्य गणे श्री एयेव नीराणि – त्रिदएकोत्कलितमायामं सौवीरं चेति, चतुर्थ न परिनुज्यते । एकदा रकार्याया वपुः | पूर्वकर्मानुभावेन कुष्ठव्याधिना विनष्टं । तीक्ष्य शेषाः संयत्यो जयन्ति - "हुष्करकारिके ! किमेतत् ?” इति । ततस्तया पापकर्मावृतया राया अणितं - "अनेन प्रासुकोदकेन मे वपुर्विनष्टं" इति । तदाकर्ण्य सर्वासां साध्वीनां हृदयानि कुब्धानि " वयं वर्जयामः प्रासुकोदकं" इति । तत्रैकया संयत्या ध्यातं-"यदि मम वपुः सम्प्रत्येव विनश्येन्महारोगैस्तथाप्येतत्प्रासुकोदकं नाहं परिहरामि, उष्णजलव्यापारणधर्मोऽनाद्यनन्तकः कृपावद्भिः संस्तुतः, तन्न मिथ्या । एतस्या वस्तु पूर्वार्जितकर्मनिर्विनष्टं । तदहोऽज्ञानेनानयाऽनन्ततीर्थकृदाज्ञाविलोपकं घोरदुःखप्रदं कीदृशं पृष्टवचनमुक्तं ?” इत्यादि चिन्तयन्त्या विशुद्धिविशेपेण केवलज्ञानमुत्पेदे । देवैः केवलिमहिमा विदधे । ततो धर्मदेशनानन्तरं रक्या प्रणम्य केवली पृष्ट:"जगवन् ! केन कर्मणारं कुष्ठादिव्याधिजाजनं जाता ?” । केवलिनोक्तं - " शृणु, त्वया रक्तपित्तदूषितया स्निग्धाहार श्राकए जुक्तः कौलिमिश्रच सोऽनूत् । अपरं च त्वया श्रासुतस्य वदनं श्लेष्मलालान्वितं मोहवशात्स चित्तोदकेन प्रक्षालितं तच्च न दान्तं शासनसुर्या । ततोऽपरेषामपि तत्प्रसङ्गनिवृत्तये तव तत्कर्मफलं दर्शितं, न तु प्रासुकोदकदोष उन्नाव्यः” । ततस्तयोक्तं - " जगवन् ! यद्यहं यथोक्तं प्रायश्चितं गृह्णामि तदा मम वपुः स जवेत ?” । केवढ्याह - "यदि कोऽपि प्रायश्चित्तं दत्ते तदा स जवेत्” रोवाच - " त्वमेव प्रयछ, अन्यः क ईदृशो महानुभाव" । केवली प्राह - " बाह्यरो - For Private & Personal Use Only स्तंज. १७ ॥ २७ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy