________________
HURACAO CHUSS
गनिवारणसमीहां करोषि, परमात्मनि ज्ञावरोगः प्रसृतः स कथं गमिता ? अपि च प्रयवामि ते प्राय-से चित्तं, नवरं प्रायश्चित्तमेव नास्ति, येन तव शुधिर्मवेत् , यतस्त्वया संयतीवृन्दस्य पुरः प्रासुकोदकेन 2 मे वपुर्विनष्टं इत्युक्तं तन्महापापपिएमप्रायं तवाक्यं श्रुत्वा संकुब्धाः सर्वाः सत्यः, एतघचनदोषेण च । त्वया यदर्जितं पापं तत्त्वया कुष्ठलगन्दरजलोदरवायुगुमश्वासनिरोधार्श कंठमालाद्यनेकव्याधिमग्न-12 देहया दारिद्यमुःखदौर्गत्यापयशोऽन्याख्यानसंतापोगप्रज्वालितयाऽनन्तै वैरहर्निशमनुनविष्यते सुदी|र्घकालं" इति श्रुत्वा सर्वा अन्या मिथ्याउप्कृतादिना स्वपापं तत्यजुः ॥
लाषासमित्या परिशुधवाक्यं, जपन्ति ते ज्ञानमवामुवन्ति ।
रजा तदाचारविहीनजावा, प्रत्यूहव्यूह (जातं ) कुगतिष्ववाप ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्ने नवसप्तत्यधिकदिशततमं २१ए व्याख्यानम् ॥
अशीत्यधिकद्विशततमं २७० व्याख्यानम् ॥ ____ अथैषणासमित्याहृतृतीयसंयमाचारमाहसप्तचत्वारिंशता यहोरशनं वर्जितम् । जोक्तव्यं धर्मयात्रायै सैपणासमितिद्भवेत् ॥१॥
Jain Education International 2010-2011
For Private & Personal use only
www.jainelibrary.org