SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ HURACAO CHUSS गनिवारणसमीहां करोषि, परमात्मनि ज्ञावरोगः प्रसृतः स कथं गमिता ? अपि च प्रयवामि ते प्राय-से चित्तं, नवरं प्रायश्चित्तमेव नास्ति, येन तव शुधिर्मवेत् , यतस्त्वया संयतीवृन्दस्य पुरः प्रासुकोदकेन 2 मे वपुर्विनष्टं इत्युक्तं तन्महापापपिएमप्रायं तवाक्यं श्रुत्वा संकुब्धाः सर्वाः सत्यः, एतघचनदोषेण च । त्वया यदर्जितं पापं तत्त्वया कुष्ठलगन्दरजलोदरवायुगुमश्वासनिरोधार्श कंठमालाद्यनेकव्याधिमग्न-12 देहया दारिद्यमुःखदौर्गत्यापयशोऽन्याख्यानसंतापोगप्रज्वालितयाऽनन्तै वैरहर्निशमनुनविष्यते सुदी|र्घकालं" इति श्रुत्वा सर्वा अन्या मिथ्याउप्कृतादिना स्वपापं तत्यजुः ॥ लाषासमित्या परिशुधवाक्यं, जपन्ति ते ज्ञानमवामुवन्ति । रजा तदाचारविहीनजावा, प्रत्यूहव्यूह (जातं ) कुगतिष्ववाप ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश स्तम्ने नवसप्तत्यधिकदिशततमं २१ए व्याख्यानम् ॥ अशीत्यधिकद्विशततमं २७० व्याख्यानम् ॥ ____ अथैषणासमित्याहृतृतीयसंयमाचारमाहसप्तचत्वारिंशता यहोरशनं वर्जितम् । जोक्तव्यं धर्मयात्रायै सैपणासमितिद्भवेत् ॥१॥ Jain Education International 2010-2011 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy