SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २८ ॥ Jain Education International 2010_05 86 स्पष्टः । जात्रार्थस्तु वक्ष्यमाणज्ञातेन ज्ञेयः । तथाहि - अवन्त्यां धन मित्रानिधो वणिक् श्रीमनुरुवाणीं समाकर्ण्य गुरुवैराग्यमग्नो धर्मशर्माह्नसुतेन सह दीक्षां जग्राह । क्रमेण धावपि श्रुतपाठिनौ जातौ अन्यदा प्रतिव्रजैः सह तौ मध्यंदिने एलगपुराध्वनि प्रस्थितौ । तदा च भीष्म ग्रीष्मार्क करसंपाततापितः पिपासापी कितो बालः शनैः शनैश्चचाल । श्रन्ये मुनयोऽग्रतो जग्मुः । धनमित्रमुनिः पुनः सूनोः प्रेमपाशनियन्त्रितः पश्चाच्चवचाल । इतश्च तत्र मार्गे तरङ्गिणी समाययौ । तां निरीक्ष्य पिता पुत्रमलपत्" हे वत्स ! चेष्टया पिपासापराजितं त्वां जानामि, मदन्यर्णे च प्रासुकमम्जो नास्ति, तत्किं करोमि ? योग्यक्षेत्रातीतं कालातीतं जलं न कहप्यते मुनीनां । तदिदानीं नदीनीरं पीत्वा तृषां हन्यतां श्रापदि धीधनैर्निषिद्धमपि हि कार्य कार्य । यदुक्तं निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा स्तंज. १५ बुन राजपथेऽतिपछि क्वचिद्बुधैरप्यपथेन गम्यते ॥ १ ॥ मृत्युदामिमामापदं कथञ्चनोलय पश्चात्सद्गुरोः समीपे इदं पापमालोचयेः” । इत्युदीर्य नदीं समु तीर्य स इति दध्यौ - " नूनं मद्दर्शने पुत्रो हिया नोदकं पास्यति । ह्रीमानकार्य कुर्वन् स्वच्छायातोऽपि शङ्कते, अतोऽस्य दर्शनपथादपसरामि" । इति ध्यात्वा स पुरोऽचालीत् । कुलोऽथ निम्नगां प्राप, परं 8 तृषार्त इति दध्यौ — “श्री परमात्म निरनेषणीयाशनपानादिग्रहणं निषिद्धं । यत एषणा त्रिधा - गवे - षणा १ ग्रहणेषणा २ परिजोगेषणा ३ श्राहारोपधिशय्यासु विषये एतास्तिस्र एषणा विशोधयेत् । ॥ २८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy