SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 05 ४८ तत्रो मदोषा श्राधाकर्मादयः षोमश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एव १६ इति प्रथम - गवेषणायां शोधयेत्, द्वितीयायामेषणादोषान् शङ्कितादीन् दश, तृतीयायां तु श्रङ्गारादिपञ्चदोषान् शोधयेदिति यतमानो यतिः । श्रत्र सप्तचत्वारिंशता दोषैरदूषितमत एव नवकोटिविशुद्धमन्नपानाद्याहारमौधिकौपग्रहिकरूपं द्विविधमुपधिं च वसतिं च यन्मुनिरादत्ते सा एषणासमितिः, ति | मुक्तमनादेयमपि वारि कथञ्चित् पित्रामि साम्प्रतं । पश्चारुसन्निधौ प्रायश्चित्तं ग्रहीष्यामि " । इति विमृश्याञ्जलिना जलं समुत्पाव्य पातुं यावन्मुखस्याग्रे निन्ये तावता सोऽध्यासीत् — “अधुनाऽहं जलादिजीवानामजयं ददामि ? किं वा तृषान्छेदनार्थं स्वजीवसौख्यं करोमि ? यदि स्वजीवे ऐहिकं सौख्यं तनोमि तदा परेषां जीवानां महादुःखं स्यात् । तेन चातुर्गतिकसंसारपरावर्तनं प्रवर्धते, तथा चानन्तजिनाज्ञालोपो भवेत् । श्रपि चामी जीवाः सर्वे श्रात्मसंबन्धिनः श्रात्मकुलं मदीयात्मा एषु कुलेध्वनेकधा संस्थितः । श्रीमघी तदोषैस्तु षट्कायजीवानां दया संयमधारकोत्सङ्गे स्थापिता । अथवा श्व विपाके इतोऽनन्तगुणाधिका तृषा पराधीनत्वेन त्वयाऽनन्तशः सोढा । अधुना तु स्ववशोऽसि त्वं । हे जीव ! किमर्थं स्वात्मगुणभ्रंशं त्वं तनोषि ? श्रथवा निजैकजीवार्थेऽनेकजीववधजयमपि न समी हसे ? धिग्धिम चित्तमौढ्यं प्रत्यक्षं क्षणिकसुखदं तृषाम्छेदरूपं निर्मलं शीतलं जलममृतमिव त्वं धारयसि, परं नेदममृतमयं निश्चयेन विषधारापानसमं पानकं ज्ञेयं । यत एकत्रोदकविन्दौ असङ्ख्य - जन्तून् जिनाः प्रवदन्ति, सेवा लवसमन्वितं तदनन्तजीवात्मकं जवेत् । उक्तं च For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy