________________
88
॥३
॥
उपदेशप्रा. त्रसाः पूतरमत्स्याद्याः स्थावराः पनकादयः । नीरे स्युरिति तद्घाती सर्वेषां हिंसको नवेत् ॥१॥ संज्ञ. १५
तत्कियनिर्दिनैर्यान्ति रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रहितुं दक्षः परप्राणान्निहन्ति कः ॥॥18 सजीवं जीवनमिदं सर्वश्रा न पास्यामि" इति निर्णीय शनैः शनैर्नद्यामञ्जलेर्जलं मुमोच विवेकपूर्व बहूनां है। जलजीवानां बाधा न स्यात्तथा । स बालोऽप्यबासधैर्यस्तटिनीमुत्तीर्य तृपया यातुमदमस्तत्तीर एवाप-12 तत् । तदा दध्यौ सः-"अधुना तृषावेदनीयकर्म कण्वतावादिशोषणं कृत्वा मदात्मगतरत्नत्रयी-18
सुधाशोषणं वाञ्छति, परं तत्र तव(स्य)प्रवेशलेशोऽपि न प्रसरति, समाधिसंतोषस्वस्वरूपध्यानमग्ने मयि 18 तव(स्य) प्रचारो न स्यादिति प्राचीनपूज्यैर्महदालम्बनं निर्मापितं" । इत्यादिशुन्नध्यानपरो विपद्य 2
त्रिदिवं ययौ । तत्रोत्पत्त्यनन्तरमेवावधिज्ञानं प्रयुज्य पुरो गत्वा स्थितं तातं प्रेय स्वाङ्गे प्रविश्य धनमि-18 वर्षिमन्वगात् । ततः सुतं समायान्तं वीदय सोऽपि हृष्टः पुरोऽचलत् । अथोदन्याव्यथार्तानां मुनीनां |
त्या स सुरो रिगोकुलान्यध्वनि व्यधात् , तेभ्योऽधिगत्य तक्रादि साधवः स्वास्थ्यमासदन् । ततोऽये गलतां तेषां मध्यात्कस्यापि विटिकां स सुरः स्वं जिज्ञापयिषुस्तत्र व्यस्मारयत् । दूरं गत्वा | विटिकां स्मृत्वा व्रती स्खलितः, व्याघुव्योपधेर्विटिकां स्वां तत्रापश्यत्, न तु गोकुलं । तामादायर्षिनिमिलितः स्वोपधिलानं गोकुलाप्रेक्षणं चावदत् । तदाकर्ण्य जाताश्चर्याः सर्व इति ब्यमृशन्- "नूनं ॥५॥ दिव्यानुनावेनात्र वने गोकुलान्यनवन्” । अत्रान्तरे स सुरः प्राउजूंय पितरं विहायान्यान्मुनीन्ननाम । P“एनं कुतो न नमसि ? इत्युक्तो प्रतिनिःस स्वीयं व्यतिकरं सर्व निवेद्य सुरोऽवदत्-"सजीवाम्लोऽपि ।
Jain Education International 2010_08
For Private & Personal Use Only
www.jainelibrary.org