SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४७ पातुं यत्तदाऽसौ मे मतिं ददौ तत्पूर्वनववप्तापि एष साधुन वन्यते, असौ स्नेहामिपुवत्कार्यं कृतवान् ताएतघचनादहं तदा सचित्ताम्बु अपास्यं चेत्तदा मेऽनन्तजवज्रमणमनविष्यत् । यतः| स एव हि बुधैः पूज्यो गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि नैवोन्मार्गे प्रवर्तयेत् ॥१॥" स सुपर्वैवमुदीर्य त्रिविष्टपमगात् । साधवोऽपि तद्गुणान् स्तुवन्तोऽये विजहुः॥ कुलो यथा श्रीधनशर्मनामा, अनेषणीयं न पपौ तदाम्बु । एवं समग्रैरपि संयतैस्त-बीलं समाराध्यमवद्यमुक्तैः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश स्तम्नेऽशीत्युत्तरतिशततमं २८० व्याख्यानम् ॥ एकाशीत्युत्तरतिशततमं २१ व्याख्यानम् ॥ अथ चतुर्थमादाननिदेपसमित्याख्यमाचारमाहग्राह्यं मोच्यं च धर्मोपकरणं प्रत्युपेक्ष्य यत् । प्रमाय॑ चेयमादाननिक्षेपसमितिः स्मृता ॥१॥ स्पष्टः । अत्रार्थे श्यं ज्ञावना-औधिकं रजोहरणमुखवस्त्रिकादि, श्रौपग्रहिक संस्तारकदएमकादि, अन्यदपि यत्किश्चित्प्रयोजनविशेषे खेष्ठकाष्ठादि संविख्य प्रतिखिख्य च हस्तादौ गृह्णीयात् तथैव भूम्यादौ | SALOSSESSIESKOSLOSIS Jain Education international 2010:00 For Private Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy