________________
उपदेशप्रा.
संज्ञ. १९
॥३०॥
30 निहिपेशा, तत्सर्व प्रथमं चक्षुषा निरीक्ष्य सम्यग्रजोहरणादिना प्रमृज्यैव च, न त्वन्यथा, पनककुन्थु-
मारिहिंसातः संयमविराधनाया जात वृश्चिकादिघदने चात्मविराधनादेरपि संजवात । वस्त्रादीनां प्रतिलेखनाऽपि तथैव विधेया, यथा वायुकायादयो नेषदपि विराध्यन्ते प्रमार्जनाप्रतिलेखनयोजींवद-15 यार्थमेव क्रियमाणत्वात् , तेनोजयत्र साधुना नृशमप्रमत्तेन जाव्यं । यदा| पमिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देश् च पञ्चरकाणं वाएइ सयं पडिलइ वा ॥१॥
पुढाव आउक्काए तेऊवाऊ वणस्सइ तसाणं । पमिखेडणपमत्तो उन्नंऽपि विराह होइ॥॥ 18 | एवं वपुःप्रमार्जनादावपि अप्रमत्तेन जाव्यं । श्रीप्रसन्नचन्जबन्धुर्वटकवचीरिट्यावगुण्ठितवस्त्राणि प्रमार्जयन् सन् जातिस्मृत्या केवलज्ञानं प्रापेति । अथवैकः सोमिलहिजो दीदा जग्राह । सोऽन्यदा 2
सामान्तरपस्थितैर्गुरुनिः प्रोक्तः-"पात्रादिकं प्रतिलेखय" इत्युक्ते प्रतिलेखितं तेन । ततः कस्मिंश्चि-18 है कारणे उत्पन्ने गुरवो न चलिताः प्राहुः-"पात्रादिकं प्रमार्जनापूर्व स्वस्थाने मुञ्च” । स स्माह
"प्रतिलेखितान्यधुनैव, किं पात्रादिमध्ये सर्पोऽस्ति ? यत्पुनः पुनः प्रत्युपेक्षाणादिकं विधीयते ?" |
इत्यनर्ह वाक्यं श्रुत्वा रुष्टेन शासनसुरेण पात्रमध्ये सर्पो विकुर्वितः । तीक्ष्य स जीतो गुरुमदामयत्।।४ है गुरुराह-"अस्मत्कृतिन ज्ञेया" । ततः सुरः स्माह-“त्वद्बोधार्थमिदं मया रचितं, यतः सर्वा
यपि कार्याणि मुनिभिः प्रमार्जनादिपूर्व विधेयानि” इति श्रुत्वा तत्समितिधारकः स क्रमेण (दकेवलज्ञान प्रापेति ।
॥३०॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010_0